Rig Veda

Progress:33.4%

त्वमुत्साँ॑ ऋ॒तुभि॑र्बद्बधा॒नाँ अरं॑ह॒ ऊध॒: पर्व॑तस्य वज्रिन् । अहिं॑ चिदुग्र॒ प्रयु॑तं॒ शया॑नं जघ॒न्वाँ इ॑न्द्र॒ तवि॑षीमधत्थाः ॥ त्वमुत्साँ ऋतुभिर्बद्बधानाँ अरंह ऊधः पर्वतस्य वज्रिन् । अहिं चिदुग्र प्रयुतं शयानं जघन्वाँ इन्द्र तविषीमधत्थाः ॥

sanskrit

You, thunder, (have set free) the obstructed clouds in their seasons; you have invigorated the strength of the cloud; fierce Indra, destroying the mighty Ahi when slumbering (in the waters), you have established the reputation of your prowess.

english translation

tvamutsA~॑ R॒tubhi॑rbadbadhA॒nA~ araM॑ha॒ Udha॒: parva॑tasya vajrin | ahiM॑ cidugra॒ prayu॑taM॒ zayA॑naM jagha॒nvA~ i॑ndra॒ tavi॑SImadhatthAH || tvamutsA~ RtubhirbadbadhAnA~ araMha UdhaH parvatasya vajrin | ahiM cidugra prayutaM zayAnaM jaghanvA~ indra taviSImadhatthAH ||

hk transliteration