Rig Veda

Progress:34.4%

को अ॑स्य॒ शुष्मं॒ तवि॑षीं वरात॒ एको॒ धना॑ भरते॒ अप्र॑तीतः । इ॒मे चि॑दस्य॒ ज्रय॑सो॒ नु दे॒वी इन्द्र॒स्यौज॑सो भि॒यसा॑ जिहाते ॥ को अस्य शुष्मं तविषीं वरात एको धना भरते अप्रतीतः । इमे चिदस्य ज्रयसो नु देवी इन्द्रस्यौजसो भियसा जिहाते ॥

sanskrit

Who may resist the withering might of that Indra; he, single and irresistible, carries off the riches (of the enemy); these two divine (beings, heaven and earth), proceed swiftly through fear of the strength of the quick-moving Indra.

english translation

ko a॑sya॒ zuSmaM॒ tavi॑SIM varAta॒ eko॒ dhanA॑ bharate॒ apra॑tItaH | i॒me ci॑dasya॒ jraya॑so॒ nu de॒vI indra॒syauja॑so bhi॒yasA॑ jihAte || ko asya zuSmaM taviSIM varAta eko dhanA bharate apratItaH | ime cidasya jrayaso nu devI indrasyaujaso bhiyasA jihAte ||

hk transliteration