Rig Veda

Progress:34.7%

एकं॒ नु त्वा॒ सत्प॑तिं॒ पाञ्च॑जन्यं जा॒तं शृ॑णोमि य॒शसं॒ जने॑षु । तं मे॑ जगृभ्र आ॒शसो॒ नवि॑ष्ठं दो॒षा वस्तो॒र्हव॑मानास॒ इन्द्र॑म् ॥ एकं नु त्वा सत्पतिं पाञ्चजन्यं जातं शृणोमि यशसं जनेषु । तं मे जगृभ्र आशसो नविष्ठं दोषा वस्तोर्हवमानास इन्द्रम् ॥

sanskrit

Verily I hear you as chief among men, the protector of the good, friendly to the five classes of beings, the begotten, the renowned; may my (progeny), representing (their wishes), and uttering, his praises night and day, propitiates the glorified Indra.

english translation

ekaM॒ nu tvA॒ satpa॑tiM॒ pAJca॑janyaM jA॒taM zR॑Nomi ya॒zasaM॒ jane॑Su | taM me॑ jagRbhra A॒zaso॒ navi॑SThaM do॒SA vasto॒rhava॑mAnAsa॒ indra॑m || ekaM nu tvA satpatiM pAJcajanyaM jAtaM zRNomi yazasaM janeSu | taM me jagRbhra Azaso naviSThaM doSA vastorhavamAnAsa indram ||

hk transliteration

ए॒वा हि त्वामृ॑तु॒था या॒तय॑न्तं म॒घा विप्रे॑भ्यो॒ दद॑तं शृ॒णोमि॑ । किं ते॑ ब्र॒ह्माणो॑ गृहते॒ सखा॑यो॒ ये त्वा॒या नि॑द॒धुः काम॑मिन्द्र ॥ एवा हि त्वामृतुथा यातयन्तं मघा विप्रेभ्यो ददतं शृणोमि । किं ते ब्रह्माणो गृहते सखायो ये त्वाया निदधुः काममिन्द्र ॥

sanskrit

I hear of you influencing (creatures) according to the season, and giving riches to the pious; but what do your devoted friends (obtain), who have entrusted their desires, Indra, to you.

english translation

e॒vA hi tvAmR॑tu॒thA yA॒taya॑ntaM ma॒ghA vipre॑bhyo॒ dada॑taM zR॒Nomi॑ | kiM te॑ bra॒hmANo॑ gRhate॒ sakhA॑yo॒ ye tvA॒yA ni॑da॒dhuH kAma॑mindra || evA hi tvAmRtuthA yAtayantaM maghA viprebhyo dadataM zRNomi | kiM te brahmANo gRhate sakhAyo ye tvAyA nidadhuH kAmamindra ||

hk transliteration