Rig Veda

Progress:34.7%

एकं॒ नु त्वा॒ सत्प॑तिं॒ पाञ्च॑जन्यं जा॒तं शृ॑णोमि य॒शसं॒ जने॑षु । तं मे॑ जगृभ्र आ॒शसो॒ नवि॑ष्ठं दो॒षा वस्तो॒र्हव॑मानास॒ इन्द्र॑म् ॥ एकं नु त्वा सत्पतिं पाञ्चजन्यं जातं शृणोमि यशसं जनेषु । तं मे जगृभ्र आशसो नविष्ठं दोषा वस्तोर्हवमानास इन्द्रम् ॥

sanskrit

Verily I hear you as chief among men, the protector of the good, friendly to the five classes of beings, the begotten, the renowned; may my (progeny), representing (their wishes), and uttering, his praises night and day, propitiates the glorified Indra.

english translation

ekaM॒ nu tvA॒ satpa॑tiM॒ pAJca॑janyaM jA॒taM zR॑Nomi ya॒zasaM॒ jane॑Su | taM me॑ jagRbhra A॒zaso॒ navi॑SThaM do॒SA vasto॒rhava॑mAnAsa॒ indra॑m || ekaM nu tvA satpatiM pAJcajanyaM jAtaM zRNomi yazasaM janeSu | taM me jagRbhra Azaso naviSThaM doSA vastorhavamAnAsa indram ||

hk transliteration