Rig Veda

Progress:59.4%

ते हि द्यावा॑पृथि॒वी भूरि॑रेतसा॒ नरा॒शंस॒श्चतु॑रङ्गो य॒मोऽदि॑तिः । दे॒वस्त्वष्टा॑ द्रविणो॒दा ऋ॑भु॒क्षण॒: प्र रो॑द॒सी म॒रुतो॒ विष्णु॑रर्हिरे ॥ ते हि द्यावापृथिवी भूरिरेतसा नराशंसश्चतुरङ्गो यमोऽदितिः । देवस्त्वष्टा द्रविणोदा ऋभुक्षणः प्र रोदसी मरुतो विष्णुरर्हिरे ॥

sanskrit

They the heaven and earth, abounding with waters, the Narāśaṃsa rite with its four fires, Yama,Aditi, the divine Tvaṣṭā, (Agni) the giver of wealth, the Ṛbhus, Rodasī, the Maruts, and Viṣṇu are worshipped (by us).

english translation

te hi dyAvA॑pRthi॒vI bhUri॑retasA॒ narA॒zaMsa॒zcatu॑raGgo ya॒mo'di॑tiH | de॒vastvaSTA॑ draviNo॒dA R॑bhu॒kSaNa॒: pra ro॑da॒sI ma॒ruto॒ viSNu॑rarhire || te hi dyAvApRthivI bhUriretasA narAzaMsazcaturaGgo yamo'ditiH | devastvaSTA draviNodA RbhukSaNaH pra rodasI maruto viSNurarhire ||

hk transliteration

उ॒त स्य न॑ उ॒शिजा॑मुर्वि॒या क॒विरहि॑: शृणोतु बु॒ध्न्यो॒३॒॑ हवी॑मनि । सूर्या॒मासा॑ वि॒चर॑न्ता दिवि॒क्षिता॑ धि॒या श॑मीनहुषी अ॒स्य बो॑धतम् ॥ उत स्य न उशिजामुर्विया कविरहिः शृणोतु बुध्न्यो हवीमनि । सूर्यामासा विचरन्ता दिविक्षिता धिया शमीनहुषी अस्य बोधतम् ॥

sanskrit

And may the wise Ahi of the firmament hear the copious (pulse) of us eager (worshippers) at theoffering of oblations. May the revolving sun and moon dwelling in heaven, the earth and sky, comprehend bytheir intelligence (the purport) of this (our praise).

english translation

u॒ta sya na॑ u॒zijA॑murvi॒yA ka॒virahi॑: zRNotu bu॒dhnyo॒3॒॑ havI॑mani | sUryA॒mAsA॑ vi॒cara॑ntA divi॒kSitA॑ dhi॒yA za॑mInahuSI a॒sya bo॑dhatam || uta sya na uzijAmurviyA kavirahiH zRNotu budhnyo havImani | sUryAmAsA vicarantA divikSitA dhiyA zamInahuSI asya bodhatam ||

hk transliteration

प्र न॑: पू॒षा च॒रथं॑ वि॒श्वदे॑व्यो॒ऽपां नपा॑दवतु वा॒युरि॒ष्टये॑ । आ॒त्मानं॒ वस्यो॑ अ॒भि वात॑मर्चत॒ तद॑श्विना सुहवा॒ याम॑नि श्रुतम् ॥ प्र नः पूषा चरथं विश्वदेव्योऽपां नपादवतु वायुरिष्टये । आत्मानं वस्यो अभि वातमर्चत तदश्विना सुहवा यामनि श्रुतम् ॥

sanskrit

May Pūṣan protect all our moveable (property); may Vāyu, the friend of the Viśvedevās, thegrandson of the waters, preserve us for the celebration of the sacrifice. Worship the wind, the soul of all, (toobtain) excellent (food); Aśvins, who are worthy to be invoked, hear us on your way.

english translation

pra na॑: pU॒SA ca॒rathaM॑ vi॒zvade॑vyo॒'pAM napA॑davatu vA॒yuri॒STaye॑ | A॒tmAnaM॒ vasyo॑ a॒bhi vAta॑marcata॒ tada॑zvinA suhavA॒ yAma॑ni zrutam || pra naH pUSA carathaM vizvadevyo'pAM napAdavatu vAyuriSTaye | AtmAnaM vasyo abhi vAtamarcata tadazvinA suhavA yAmani zrutam ||

hk transliteration

वि॒शामा॒सामभ॑यानामधि॒क्षितं॑ गी॒र्भिरु॒ स्वय॑शसं गृणीमसि । ग्नाभि॒र्विश्वा॑भि॒रदि॑तिमन॒र्वण॑म॒क्तोर्युवा॑नं नृ॒मणा॒ अधा॒ पति॑म् ॥ विशामासामभयानामधिक्षितं गीर्भिरु स्वयशसं गृणीमसि । ग्नाभिर्विश्वाभिरदितिमनर्वणमक्तोर्युवानं नृमणा अधा पतिम् ॥

sanskrit

We glorify with praises Agni, the self-famous, who dwells among these fearless beings; we praise theirresistible Aditi, together with all the wives (of the gods); we praise the young (lord) of night (the moon), wepraise the friend of man (the sun), we praise (Indra) the lord (of all).

english translation

vi॒zAmA॒sAmabha॑yAnAmadhi॒kSitaM॑ gI॒rbhiru॒ svaya॑zasaM gRNImasi | gnAbhi॒rvizvA॑bhi॒radi॑timana॒rvaNa॑ma॒ktoryuvA॑naM nR॒maNA॒ adhA॒ pati॑m || vizAmAsAmabhayAnAmadhikSitaM gIrbhiru svayazasaM gRNImasi | gnAbhirvizvAbhiraditimanarvaNamaktoryuvAnaM nRmaNA adhA patim ||

hk transliteration

रेभ॒दत्र॑ ज॒नुषा॒ पूर्वो॒ अङ्गि॑रा॒ ग्रावा॑ण ऊ॒र्ध्वा अ॒भि च॑क्षुरध्व॒रम् । येभि॒र्विहा॑या॒ अभ॑वद्विचक्ष॒णः पाथ॑: सु॒मेकं॒ स्वधि॑ति॒र्वन॑न्वति ॥ रेभदत्र जनुषा पूर्वो अङ्गिरा ग्रावाण ऊर्ध्वा अभि चक्षुरध्वरम् । येभिर्विहाया अभवद्विचक्षणः पाथः सुमेकं स्वधितिर्वनन्वति ॥

sanskrit

Aṅgirasa, the prior in birth, praises (the gods, here); the uplifted stones behold (the Soma of) thesacrifice, through which (stones) the sage Indra has been exalted, (and his) thunderbolt brings forth excellentwater, (producing) food on watery way.

english translation

rebha॒datra॑ ja॒nuSA॒ pUrvo॒ aGgi॑rA॒ grAvA॑Na U॒rdhvA a॒bhi ca॑kSuradhva॒ram | yebhi॒rvihA॑yA॒ abha॑vadvicakSa॒NaH pAtha॑: su॒mekaM॒ svadhi॑ti॒rvana॑nvati || rebhadatra januSA pUrvo aGgirA grAvANa UrdhvA abhi cakSuradhvaram | yebhirvihAyA abhavadvicakSaNaH pAthaH sumekaM svadhitirvananvati ||

hk transliteration