Rig Veda

Progress:54.1%

त्रिर्या॑तु॒धान॒: प्रसि॑तिं त एत्वृ॒तं यो अ॑ग्ने॒ अनृ॑तेन॒ हन्ति॑ । तम॒र्चिषा॑ स्फू॒र्जय॑ञ्जातवेदः सम॒क्षमे॑नं गृण॒ते नि वृ॑ङ्धि ॥ त्रिर्यातुधानः प्रसितिं त एत्वृतं यो अग्ने अनृतेन हन्ति । तमर्चिषा स्फूर्जयञ्जातवेदः समक्षमेनं गृणते नि वृङ्धि ॥

sanskrit

he three demons, Prasiti, are the ones who kill the fire with falsehood. The fire that burns with its flames is calling him in the presence of the Lord. The three demons, Prasiti and Etvṛta, who kills the fire with falsehood. The fire that has been kindled by the flames of the fire is burning in the presence of the Lord.

english translation

triryA॑tu॒dhAna॒: prasi॑tiM ta etvR॒taM yo a॑gne॒ anR॑tena॒ hanti॑ | tama॒rciSA॑ sphU॒rjaya॑JjAtavedaH sama॒kSame॑naM gRNa॒te ni vR॑Gdhi || triryAtudhAnaH prasitiM ta etvRtaM yo agne anRtena hanti | tamarciSA sphUrjayaJjAtavedaH samakSamenaM gRNate ni vRGdhi ||

hk transliteration

तद॑ग्ने॒ चक्षु॒: प्रति॑ धेहि रे॒भे श॑फा॒रुजं॒ येन॒ पश्य॑सि यातु॒धान॑म् । अ॒थ॒र्व॒वज्ज्योति॑षा॒ दैव्ये॑न स॒त्यं धूर्व॑न्तम॒चितं॒ न्यो॑ष ॥ तदग्ने चक्षुः प्रति धेहि रेभे शफारुजं येन पश्यसि यातुधानम् । अथर्ववज्ज्योतिषा दैव्येन सत्यं धूर्वन्तमचितं न्योष ॥

sanskrit

Cast, Agni, upon the two roaring (rākṣasas) that eye wherewith you behold the Yātudhāna strikingwith his hoof; like Atharvan with celestial radiance burn down the ignorant (rākṣasas), who assails truth withfalsehood.

english translation

tada॑gne॒ cakSu॒: prati॑ dhehi re॒bhe za॑phA॒rujaM॒ yena॒ pazya॑si yAtu॒dhAna॑m | a॒tha॒rva॒vajjyoti॑SA॒ daivye॑na sa॒tyaM dhUrva॑ntama॒citaM॒ nyo॑Sa || tadagne cakSuH prati dhehi rebhe zaphArujaM yena pazyasi yAtudhAnam | atharvavajjyotiSA daivyena satyaM dhUrvantamacitaM nyoSa ||

hk transliteration

यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॑तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नय॑न्त रे॒भाः । म॒न्योर्मन॑सः शर॒व्या॒३॒॑ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न् ॥ यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः । मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥

sanskrit

Today, Agni, when the married pair curse each other, then the praisers produce bitter words (in angeragainst each other), do you pierce the Yātudhānas through the heart with your arrow, which is genitive rated from your wrathful mind.

english translation

yada॑gne a॒dya mi॑thu॒nA zapA॑to॒ yadvA॒castR॒STaM ja॒naya॑nta re॒bhAH | ma॒nyormana॑saH zara॒vyA॒3॒॑ jAya॑te॒ yA tayA॑ vidhya॒ hRda॑ye yAtu॒dhAnA॑n || yadagne adya mithunA zapAto yadvAcastRSTaM janayanta rebhAH | manyormanasaH zaravyA jAyate yA tayA vidhya hRdaye yAtudhAnAn ||

hk transliteration

परा॑ शृणीहि॒ तप॑सा यातु॒धाना॒न्परा॑ग्ने॒ रक्षो॒ हर॑सा शृणीहि । परा॒र्चिषा॒ मूर॑देवाञ्छृणीहि॒ परा॑सु॒तृपो॑ अ॒भि शोशु॑चानः ॥ परा शृणीहि तपसा यातुधानान्पराग्ने रक्षो हरसा शृणीहि । परार्चिषा मूरदेवाञ्छृणीहि परासुतृपो अभि शोशुचानः ॥

sanskrit

Destroy the Yātudhānas with your scorching fire; destroy the rākṣasas, Agni, with your heat;destroy with your radiance those who believe in vaid gods, fiercely blazing, destroy the insatiable.

english translation

parA॑ zRNIhi॒ tapa॑sA yAtu॒dhAnA॒nparA॑gne॒ rakSo॒ hara॑sA zRNIhi | parA॒rciSA॒ mUra॑devAJchRNIhi॒ parA॑su॒tRpo॑ a॒bhi zozu॑cAnaH || parA zRNIhi tapasA yAtudhAnAnparAgne rakSo harasA zRNIhi | parArciSA mUradevAJchRNIhi parAsutRpo abhi zozucAnaH ||

hk transliteration

परा॒द्य दे॒वा वृ॑जि॒नं शृ॑णन्तु प्र॒त्यगे॑नं श॒पथा॑ यन्तु तृ॒ष्टाः । वा॒चास्ते॑नं॒ शर॑व ऋच्छन्तु॒ मर्म॒न्विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धान॑: ॥ पराद्य देवा वृजिनं शृणन्तु प्रत्यगेनं शपथा यन्तु तृष्टाः । वाचास्तेनं शरव ऋच्छन्तु मर्मन्विश्वस्यैतु प्रसितिं यातुधानः ॥

sanskrit

Let all the gods today destroy the murderous (Yātudhāna); let our sharp imprecations encounterhim; may the arrows hit the speaker of falsehood in a vital part; may the Yātudhāna go into the bondage of theall-pervading Agni.

english translation

parA॒dya de॒vA vR॑ji॒naM zR॑Nantu pra॒tyage॑naM za॒pathA॑ yantu tR॒STAH | vA॒cAste॑naM॒ zara॑va Rcchantu॒ marma॒nvizva॑syaitu॒ prasi॑tiM yAtu॒dhAna॑: || parAdya devA vRjinaM zRNantu pratyagenaM zapathA yantu tRSTAH | vAcAstenaM zarava Rcchantu marmanvizvasyaitu prasitiM yAtudhAnaH ||

hk transliteration