Rig Veda

Progress:53.5%

र॒क्षो॒हणं॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ । शिशा॑नो अ॒ग्निः क्रतु॑भि॒: समि॑द्ध॒: स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥ रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुप यामि शर्म । शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥

sanskrit

I offer clarified butter to the powerful Agni, the slayer of rākṣasas, I approach the most spaciousdwelling, the friend (of worshippers); Agni sharpening (his flames) is kindled by pious men; may he guard us from malignant spirits by day and by night.

english translation

ra॒kSo॒haNaM॑ vA॒jina॒mA ji॑gharmi mi॒traM prathi॑STha॒mupa॑ yAmi॒ zarma॑ | zizA॑no a॒gniH kratu॑bhi॒: sami॑ddha॒: sa no॒ divA॒ sa ri॒SaH pA॑tu॒ nakta॑m || rakSohaNaM vAjinamA jigharmi mitraM prathiSThamupa yAmi zarma | zizAno agniH kratubhiH samiddhaH sa no divA sa riSaH pAtu naktam ||

hk transliteration

अयो॑दंष्ट्रो अ॒र्चिषा॑ यातु॒धाना॒नुप॑ स्पृश जातवेद॒: समि॑द्धः । आ जि॒ह्वया॒ मूर॑देवान्रभस्व क्र॒व्यादो॑ वृ॒क्त्व्यपि॑ धत्स्वा॒सन् ॥ अयोदंष्ट्रो अर्चिषा यातुधानानुप स्पृश जातवेदः समिद्धः । आ जिह्वया मूरदेवान्रभस्व क्रव्यादो वृक्त्व्यपि धत्स्वासन् ॥

sanskrit

Jātavedas, who have teeth of iron, consume the Yātudhānas' flame when kindled, destroy thedestructive (spirits) with your tongue, cut up the eaters of flesh, and put them in your mouth.

english translation

ayo॑daMSTro a॒rciSA॑ yAtu॒dhAnA॒nupa॑ spRza jAtaveda॒: sami॑ddhaH | A ji॒hvayA॒ mUra॑devAnrabhasva kra॒vyAdo॑ vR॒ktvyapi॑ dhatsvA॒san || ayodaMSTro arciSA yAtudhAnAnupa spRza jAtavedaH samiddhaH | A jihvayA mUradevAnrabhasva kravyAdo vRktvyapi dhatsvAsan ||

hk transliteration

उ॒भोभ॑यावि॒न्नुप॑ धेहि॒ दंष्ट्रा॑ हिं॒स्रः शिशा॒नोऽव॑रं॒ परं॑ च । उ॒तान्तरि॑क्षे॒ परि॑ याहि राज॒ञ्जम्भै॒: सं धे॑ह्य॒भि या॑तु॒धाना॑न् ॥ उभोभयाविन्नुप धेहि दंष्ट्रा हिंस्रः शिशानोऽवरं परं च । उतान्तरिक्षे परि याहि राजञ्जम्भैः सं धेह्यभि यातुधानान् ॥

sanskrit

Agni, the destroyer (of the rākṣasas), who have two (rows of teeth), sharpening them both, applythem to (the rākṣasas, and preserve) both the upper and the lower (world); and march, radiant (Agni, againstthe rākṣasas) in the firmament, seize the yātudhānas with your jaws.

english translation

u॒bhobha॑yAvi॒nnupa॑ dhehi॒ daMSTrA॑ hiM॒sraH zizA॒no'va॑raM॒ paraM॑ ca | u॒tAntari॑kSe॒ pari॑ yAhi rAja॒Jjambhai॒: saM dhe॑hya॒bhi yA॑tu॒dhAnA॑n || ubhobhayAvinnupa dhehi daMSTrA hiMsraH zizAno'varaM paraM ca | utAntarikSe pari yAhi rAjaJjambhaiH saM dhehyabhi yAtudhAnAn ||

hk transliteration

य॒ज्ञैरिषू॑: सं॒नम॑मानो अग्ने वा॒चा श॒ल्याँ अ॒शनि॑भिर्दिहा॒नः । ताभि॑र्विध्य॒ हृद॑ये यातु॒धाना॑न्प्रती॒चो बा॒हून्प्रति॑ भङ्ध्येषाम् ॥ यज्ञैरिषूः संनममानो अग्ने वाचा शल्याँ अशनिभिर्दिहानः । ताभिर्विध्य हृदये यातुधानान्प्रतीचो बाहून्प्रति भङ्ध्येषाम् ॥

sanskrit

Agni, do you, bending your arrows by means on your sacrifices and praise, and sharpening thejavelins with your splendours, pierce with them the yātudhānas to the heart, break their arms when raised against you.

english translation

ya॒jJairiSU॑: saM॒nama॑mAno agne vA॒cA za॒lyA~ a॒zani॑bhirdihA॒naH | tAbhi॑rvidhya॒ hRda॑ye yAtu॒dhAnA॑npratI॒co bA॒hUnprati॑ bhaGdhyeSAm || yajJairiSUH saMnamamAno agne vAcA zalyA~ azanibhirdihAnaH | tAbhirvidhya hRdaye yAtudhAnAnpratIco bAhUnprati bhaGdhyeSAm ||

hk transliteration

अग्ने॒ त्वचं॑ यातु॒धान॑स्य भिन्धि हिं॒स्राशनि॒र्हर॑सा हन्त्वेनम् । प्र पर्वा॑णि जातवेदः शृणीहि क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोतु वृ॒क्णम् ॥ अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम् । प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोतु वृक्णम् ॥

sanskrit

Agni Jātavedas, cut through the skin of the yātudhānas, let your destructive thunderbolt destroyhim with its fire; sever his joints, may the flesh-desiring flesh-eater devour his mutilated body.

english translation

agne॒ tvacaM॑ yAtu॒dhAna॑sya bhindhi hiM॒srAzani॒rhara॑sA hantvenam | pra parvA॑Ni jAtavedaH zRNIhi kra॒vyAtkra॑vi॒SNurvi ci॑notu vR॒kNam || agne tvacaM yAtudhAnasya bhindhi hiMsrAzanirharasA hantvenam | pra parvANi jAtavedaH zRNIhi kravyAtkraviSNurvi cinotu vRkNam ||

hk transliteration