Rig Veda

Progress:53.6%

उ॒भोभ॑यावि॒न्नुप॑ धेहि॒ दंष्ट्रा॑ हिं॒स्रः शिशा॒नोऽव॑रं॒ परं॑ च । उ॒तान्तरि॑क्षे॒ परि॑ याहि राज॒ञ्जम्भै॒: सं धे॑ह्य॒भि या॑तु॒धाना॑न् ॥ उभोभयाविन्नुप धेहि दंष्ट्रा हिंस्रः शिशानोऽवरं परं च । उतान्तरिक्षे परि याहि राजञ्जम्भैः सं धेह्यभि यातुधानान् ॥

sanskrit

Agni, the destroyer (of the rākṣasas), who have two (rows of teeth), sharpening them both, applythem to (the rākṣasas, and preserve) both the upper and the lower (world); and march, radiant (Agni, againstthe rākṣasas) in the firmament, seize the yātudhānas with your jaws.

english translation

u॒bhobha॑yAvi॒nnupa॑ dhehi॒ daMSTrA॑ hiM॒sraH zizA॒no'va॑raM॒ paraM॑ ca | u॒tAntari॑kSe॒ pari॑ yAhi rAja॒Jjambhai॒: saM dhe॑hya॒bhi yA॑tu॒dhAnA॑n || ubhobhayAvinnupa dhehi daMSTrA hiMsraH zizAno'varaM paraM ca | utAntarikSe pari yAhi rAjaJjambhaiH saM dhehyabhi yAtudhAnAn ||

hk transliteration