Rig Veda

Progress:53.8%

यत्रे॒दानीं॒ पश्य॑सि जातवेद॒स्तिष्ठ॑न्तमग्न उ॒त वा॒ चर॑न्तम् । यद्वा॒न्तरि॑क्षे प॒थिभि॒: पत॑न्तं॒ तमस्ता॑ विध्य॒ शर्वा॒ शिशा॑नः ॥ यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वा चरन्तम् । यद्वान्तरिक्षे पथिभिः पतन्तं तमस्ता विध्य शर्वा शिशानः ॥

sanskrit

Wherever you now behold him, Agni Jātavedas, whether standing or moving, or passing along thepaths in the firmament, do you, O shooter sharpening (your arrows), trans fix him with your shaft.

english translation

yatre॒dAnIM॒ pazya॑si jAtaveda॒stiSTha॑ntamagna u॒ta vA॒ cara॑ntam | yadvA॒ntari॑kSe pa॒thibhi॒: pata॑ntaM॒ tamastA॑ vidhya॒ zarvA॒ zizA॑naH || yatredAnIM pazyasi jAtavedastiSThantamagna uta vA carantam | yadvAntarikSe pathibhiH patantaM tamastA vidhya zarvA zizAnaH ||

hk transliteration

उ॒ताल॑ब्धं स्पृणुहि जातवेद आलेभा॒नादृ॒ष्टिभि॑र्यातु॒धाना॑त् । अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान आ॒माद॒: क्ष्विङ्का॒स्तम॑द॒न्त्वेनी॑: ॥ उतालब्धं स्पृणुहि जातवेद आलेभानादृष्टिभिर्यातुधानात् । अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास्तमदन्त्वेनीः ॥

sanskrit

And defend me, Jātavedas, with your darts when I am seized, (defend me) from the Yātudhānaswho has seized me; anticipating him, do you, Agni, blazing fiercely, slay him; may the swift-flying vultures, theflesh-eaters, devour him.

english translation

u॒tAla॑bdhaM spRNuhi jAtaveda AlebhA॒nAdR॒STibhi॑ryAtu॒dhAnA॑t | agne॒ pUrvo॒ ni ja॑hi॒ zozu॑cAna A॒mAda॒: kSviGkA॒stama॑da॒ntvenI॑: || utAlabdhaM spRNuhi jAtaveda AlebhAnAdRSTibhiryAtudhAnAt | agne pUrvo ni jahi zozucAna AmAdaH kSviGkAstamadantvenIH ||

hk transliteration

इ॒ह प्र ब्रू॑हि यत॒मः सो अ॑ग्ने॒ यो या॑तु॒धानो॒ य इ॒दं कृ॒णोति॑ । तमा र॑भस्व स॒मिधा॑ यविष्ठ नृ॒चक्ष॑स॒श्चक्षु॑षे रन्धयैनम् ॥ इह प्र ब्रूहि यतमः सो अग्ने यो यातुधानो य इदं कृणोति । तमा रभस्व समिधा यविष्ठ नृचक्षसश्चक्षुषे रन्धयैनम् ॥

sanskrit

Agni, youngest of the gods, announce (to me present) at this (your sacrifice), which is yourYātudhāna who does this; destroy him with your kindled flame; beholder of men, consume him with your brilliance

english translation

i॒ha pra brU॑hi yata॒maH so a॑gne॒ yo yA॑tu॒dhAno॒ ya i॒daM kR॒Noti॑ | tamA ra॑bhasva sa॒midhA॑ yaviSTha nR॒cakSa॑sa॒zcakSu॑Se randhayainam || iha pra brUhi yatamaH so agne yo yAtudhAno ya idaM kRNoti | tamA rabhasva samidhA yaviSTha nRcakSasazcakSuSe randhayainam ||

hk transliteration

ती॒क्ष्णेना॑ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञं प्राञ्चं॒ वसु॑भ्य॒: प्र ण॑य प्रचेतः । हिं॒स्रं रक्षां॑स्य॒भि शोशु॑चानं॒ मा त्वा॑ दभन्यातु॒धाना॑ नृचक्षः ॥ तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्यः प्र णय प्रचेतः । हिंस्रं रक्षांस्यभि शोशुचानं मा त्वा दभन्यातुधाना नृचक्षः ॥

sanskrit

Protect this sacrifice, Agni, with your sharp glance; lead it sage (Agni) forward to (the acquisition of)riches; let not the Yātudhānas harm you, beholder of men, the destroyer of rākṣasas blazing fiercely.

english translation

tI॒kSNenA॑gne॒ cakSu॑SA rakSa ya॒jJaM prAJcaM॒ vasu॑bhya॒: pra Na॑ya pracetaH | hiM॒sraM rakSAM॑sya॒bhi zozu॑cAnaM॒ mA tvA॑ dabhanyAtu॒dhAnA॑ nRcakSaH || tIkSNenAgne cakSuSA rakSa yajJaM prAJcaM vasubhyaH pra Naya pracetaH | hiMsraM rakSAMsyabhi zozucAnaM mA tvA dabhanyAtudhAnA nRcakSaH ||

hk transliteration

नृ॒चक्षा॒ रक्ष॒: परि॑ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति॑ शृणी॒ह्यग्रा॑ । तस्या॑ग्ने पृ॒ष्टीर्हर॑सा शृणीहि त्रे॒धा मूलं॑ यातु॒धान॑स्य वृश्च ॥ नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्यग्रा । तस्याग्ने पृष्टीर्हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥

sanskrit

Regard, beholder of men, the rākṣasas among the people; cut off his three heads; cut off his flankswith your might; cut off the triple foot of the Yātudhāna.

english translation

nR॒cakSA॒ rakSa॒: pari॑ pazya vi॒kSu tasya॒ trINi॒ prati॑ zRNI॒hyagrA॑ | tasyA॑gne pR॒STIrhara॑sA zRNIhi tre॒dhA mUlaM॑ yAtu॒dhAna॑sya vRzca || nRcakSA rakSaH pari pazya vikSu tasya trINi prati zRNIhyagrA | tasyAgne pRSTIrharasA zRNIhi tredhA mUlaM yAtudhAnasya vRzca ||

hk transliteration