Rig Veda

Progress:53.8%

यत्रे॒दानीं॒ पश्य॑सि जातवेद॒स्तिष्ठ॑न्तमग्न उ॒त वा॒ चर॑न्तम् । यद्वा॒न्तरि॑क्षे प॒थिभि॒: पत॑न्तं॒ तमस्ता॑ विध्य॒ शर्वा॒ शिशा॑नः ॥ यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वा चरन्तम् । यद्वान्तरिक्षे पथिभिः पतन्तं तमस्ता विध्य शर्वा शिशानः ॥

sanskrit

Wherever you now behold him, Agni Jātavedas, whether standing or moving, or passing along thepaths in the firmament, do you, O shooter sharpening (your arrows), trans fix him with your shaft.

english translation

yatre॒dAnIM॒ pazya॑si jAtaveda॒stiSTha॑ntamagna u॒ta vA॒ cara॑ntam | yadvA॒ntari॑kSe pa॒thibhi॒: pata॑ntaM॒ tamastA॑ vidhya॒ zarvA॒ zizA॑naH || yatredAnIM pazyasi jAtavedastiSThantamagna uta vA carantam | yadvAntarikSe pathibhiH patantaM tamastA vidhya zarvA zizAnaH ||

hk transliteration