Rig Veda

Progress:54.0%

ती॒क्ष्णेना॑ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञं प्राञ्चं॒ वसु॑भ्य॒: प्र ण॑य प्रचेतः । हिं॒स्रं रक्षां॑स्य॒भि शोशु॑चानं॒ मा त्वा॑ दभन्यातु॒धाना॑ नृचक्षः ॥ तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्यः प्र णय प्रचेतः । हिंस्रं रक्षांस्यभि शोशुचानं मा त्वा दभन्यातुधाना नृचक्षः ॥

sanskrit

Protect this sacrifice, Agni, with your sharp glance; lead it sage (Agni) forward to (the acquisition of)riches; let not the Yātudhānas harm you, beholder of men, the destroyer of rākṣasas blazing fiercely.

english translation

tI॒kSNenA॑gne॒ cakSu॑SA rakSa ya॒jJaM prAJcaM॒ vasu॑bhya॒: pra Na॑ya pracetaH | hiM॒sraM rakSAM॑sya॒bhi zozu॑cAnaM॒ mA tvA॑ dabhanyAtu॒dhAnA॑ nRcakSaH || tIkSNenAgne cakSuSA rakSa yajJaM prAJcaM vasubhyaH pra Naya pracetaH | hiMsraM rakSAMsyabhi zozucAnaM mA tvA dabhanyAtudhAnA nRcakSaH ||

hk transliteration