Rig Veda

Progress:54.2%

तद॑ग्ने॒ चक्षु॒: प्रति॑ धेहि रे॒भे श॑फा॒रुजं॒ येन॒ पश्य॑सि यातु॒धान॑म् । अ॒थ॒र्व॒वज्ज्योति॑षा॒ दैव्ये॑न स॒त्यं धूर्व॑न्तम॒चितं॒ न्यो॑ष ॥ तदग्ने चक्षुः प्रति धेहि रेभे शफारुजं येन पश्यसि यातुधानम् । अथर्ववज्ज्योतिषा दैव्येन सत्यं धूर्वन्तमचितं न्योष ॥

sanskrit

Cast, Agni, upon the two roaring (rākṣasas) that eye wherewith you behold the Yātudhāna strikingwith his hoof; like Atharvan with celestial radiance burn down the ignorant (rākṣasas), who assails truth withfalsehood.

english translation

tada॑gne॒ cakSu॒: prati॑ dhehi re॒bhe za॑phA॒rujaM॒ yena॒ pazya॑si yAtu॒dhAna॑m | a॒tha॒rva॒vajjyoti॑SA॒ daivye॑na sa॒tyaM dhUrva॑ntama॒citaM॒ nyo॑Sa || tadagne cakSuH prati dhehi rebhe zaphArujaM yena pazyasi yAtudhAnam | atharvavajjyotiSA daivyena satyaM dhUrvantamacitaM nyoSa ||

hk transliteration