Rig Veda

Progress:54.4%

यः पौरु॑षेयेण क्र॒विषा॑ सम॒ङ्क्ते यो अश्व्ये॑न प॒शुना॑ यातु॒धान॑: । यो अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां॑ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ॥ यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः । यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च ॥

sanskrit

The Yātudhāna, who fills himself with the flesh of man, and he who fills himself with the flesh ofhorses or of other animals, and he who steals the milk of the cow-- cut off their heads with your flame.

english translation

yaH pauru॑SeyeNa kra॒viSA॑ sama॒Gkte yo azvye॑na pa॒zunA॑ yAtu॒dhAna॑: | yo a॒ghnyAyA॒ bhara॑ti kSI॒rama॑gne॒ teSAM॑ zI॒rSANi॒ hara॒sApi॑ vRzca || yaH pauruSeyeNa kraviSA samaGkte yo azvyena pazunA yAtudhAnaH | yo aghnyAyA bharati kSIramagne teSAM zIrSANi harasApi vRzca ||

hk transliteration

सं॒व॒त्स॒रीणं॒ पय॑ उ॒स्रिया॑या॒स्तस्य॒ माशी॑द्यातु॒धानो॑ नृचक्षः । पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त्तं प्र॒त्यञ्च॑म॒र्चिषा॑ विध्य॒ मर्म॑न् ॥ संवत्सरीणं पय उस्रियायास्तस्य माशीद्यातुधानो नृचक्षः । पीयूषमग्ने यतमस्तितृप्सात्तं प्रत्यञ्चमर्चिषा विध्य मर्मन् ॥

sanskrit

The milk of the cow is annually produced, let not the Yātudhāna consume it, O beholder of men;whichever of them would like to satiate himself with the ambrosia, do you, Agni, pierce that contending(rākṣasa) with your flame in a vital part

english translation

saM॒va॒tsa॒rINaM॒ paya॑ u॒sriyA॑yA॒stasya॒ mAzI॑dyAtu॒dhAno॑ nRcakSaH | pI॒yUSa॑magne yata॒mastitR॑psA॒ttaM pra॒tyaJca॑ma॒rciSA॑ vidhya॒ marma॑n || saMvatsarINaM paya usriyAyAstasya mAzIdyAtudhAno nRcakSaH | pIyUSamagne yatamastitRpsAttaM pratyaJcamarciSA vidhya marman ||

hk transliteration

वि॒षं गवां॑ यातु॒धाना॑: पिब॒न्त्वा वृ॑श्च्यन्ता॒मदि॑तये दु॒रेवा॑: । परै॑नान्दे॒वः स॑वि॒ता द॑दातु॒ परा॑ भा॒गमोष॑धीनां जयन्ताम् ॥ विषं गवां यातुधानाः पिबन्त्वा वृश्च्यन्तामदितये दुरेवाः । परैनान्देवः सविता ददातु परा भागमोषधीनां जयन्ताम् ॥

sanskrit

Let the Yātudhāna drink poison from the cattle; let the (rākṣasas) hard to overcome be cut topieces for the sake of Aditi; may the divine Savitā give them over (to destruction), may they be deprived of thefood of herbs.

english translation

vi॒SaM gavAM॑ yAtu॒dhAnA॑: piba॒ntvA vR॑zcyantA॒madi॑taye du॒revA॑: | parai॑nAnde॒vaH sa॑vi॒tA da॑dAtu॒ parA॑ bhA॒gamoSa॑dhInAM jayantAm || viSaM gavAM yAtudhAnAH pibantvA vRzcyantAmaditaye durevAH | parainAndevaH savitA dadAtu parA bhAgamoSadhInAM jayantAm ||

hk transliteration

स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः । अनु॑ दह स॒हमू॑रान्क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ॥ सनादग्ने मृणसि यातुधानान्न त्वा रक्षांसि पृतनासु जिग्युः । अनु दह सहमूरान्क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥

sanskrit

You, Agni, have from old time opposed the Yātudhāna; the rākṣasas have never overcome you inbattles; burn murderous flesh-eating (rākṣasas) one by one; let them not escape your divine weapon.

english translation

sa॒nAda॑gne mRNasi yAtu॒dhAnA॒nna tvA॒ rakSAM॑si॒ pRta॑nAsu jigyuH | anu॑ daha sa॒hamU॑rAnkra॒vyAdo॒ mA te॑ he॒tyA mu॑kSata॒ daivyA॑yAH || sanAdagne mRNasi yAtudhAnAnna tvA rakSAMsi pRtanAsu jigyuH | anu daha sahamUrAnkravyAdo mA te hetyA mukSata daivyAyAH ||

hk transliteration

त्वं नो॑ अग्ने अध॒रादुद॑क्ता॒त्त्वं प॒श्चादु॒त र॑क्षा पु॒रस्ता॑त् । प्रति॒ ते ते॑ अ॒जरा॑स॒स्तपि॑ष्ठा अ॒घशं॑सं॒ शोशु॑चतो दहन्तु ॥ त्वं नो अग्ने अधरादुदक्तात्त्वं पश्चादुत रक्षा पुरस्तात् । प्रति ते ते अजरासस्तपिष्ठा अघशंसं शोशुचतो दहन्तु ॥

sanskrit

Do you, Agni, protect us on the south, on the north, on the west, and on the east; may these, yourundecaying, scorching, blazing (flames), consume the perpetrator of wickedness.

english translation

tvaM no॑ agne adha॒rAduda॑ktA॒ttvaM pa॒zcAdu॒ta ra॑kSA pu॒rastA॑t | prati॒ te te॑ a॒jarA॑sa॒stapi॑SThA a॒ghazaM॑saM॒ zozu॑cato dahantu || tvaM no agne adharAdudaktAttvaM pazcAduta rakSA purastAt | prati te te ajarAsastapiSThA aghazaMsaM zozucato dahantu ||

hk transliteration