Rig Veda

Progress:54.5%

वि॒षं गवां॑ यातु॒धाना॑: पिब॒न्त्वा वृ॑श्च्यन्ता॒मदि॑तये दु॒रेवा॑: । परै॑नान्दे॒वः स॑वि॒ता द॑दातु॒ परा॑ भा॒गमोष॑धीनां जयन्ताम् ॥ विषं गवां यातुधानाः पिबन्त्वा वृश्च्यन्तामदितये दुरेवाः । परैनान्देवः सविता ददातु परा भागमोषधीनां जयन्ताम् ॥

sanskrit

Let the Yātudhāna drink poison from the cattle; let the (rākṣasas) hard to overcome be cut topieces for the sake of Aditi; may the divine Savitā give them over (to destruction), may they be deprived of thefood of herbs.

english translation

vi॒SaM gavAM॑ yAtu॒dhAnA॑: piba॒ntvA vR॑zcyantA॒madi॑taye du॒revA॑: | parai॑nAnde॒vaH sa॑vi॒tA da॑dAtu॒ parA॑ bhA॒gamoSa॑dhInAM jayantAm || viSaM gavAM yAtudhAnAH pibantvA vRzcyantAmaditaye durevAH | parainAndevaH savitA dadAtu parA bhAgamoSadhInAM jayantAm ||

hk transliteration