Rig Veda

Progress:54.7%

प॒श्चात्पु॒रस्ता॑दध॒रादुद॑क्तात्क॒विः काव्ये॑न॒ परि॑ पाहि राजन् । सखे॒ सखा॑यम॒जरो॑ जरि॒म्णेऽग्ने॒ मर्ताँ॒ अम॑र्त्य॒स्त्वं न॑: ॥ पश्चात्पुरस्तादधरादुदक्तात्कविः काव्येन परि पाहि राजन् । सखे सखायमजरो जरिम्णेऽग्ने मर्ताँ अमर्त्यस्त्वं नः ॥

sanskrit

Royal Agni, who are a sage, protect us by your wisdom on the west, on the east, on the south, on thenorth; do you, O friend, who are undecaying, (preserve me), your friend, to old age; do you who are immortal,(protect) us who are mortal.

english translation

pa॒zcAtpu॒rastA॑dadha॒rAduda॑ktAtka॒viH kAvye॑na॒ pari॑ pAhi rAjan | sakhe॒ sakhA॑yama॒jaro॑ jari॒mNe'gne॒ martA~॒ ama॑rtya॒stvaM na॑: || pazcAtpurastAdadharAdudaktAtkaviH kAvyena pari pAhi rAjan | sakhe sakhAyamajaro jarimNe'gne martA~ amartyastvaM naH ||

hk transliteration

परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रं॑ सहस्य धीमहि । धृ॒षद्व॑र्णं दि॒वेदि॑वे ह॒न्तारं॑ भङ्गु॒राव॑ताम् ॥ परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि । धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावताम् ॥

sanskrit

We meditate, strength-born Agni, on you, the accomplisher (of rites), the sage, of fearful form, the destroyer of the treacherous day by day.

english translation

pari॑ tvAgne॒ puraM॑ va॒yaM vipraM॑ sahasya dhImahi | dhR॒Sadva॑rNaM di॒vedi॑ve ha॒ntAraM॑ bhaGgu॒rAva॑tAm || pari tvAgne puraM vayaM vipraM sahasya dhImahi | dhRSadvarNaM divedive hantAraM bhaGgurAvatAm ||

hk transliteration

वि॒षेण॑ भङ्गु॒राव॑त॒: प्रति॑ ष्म र॒क्षसो॑ दह । अग्ने॑ ति॒ग्मेन॑ शो॒चिषा॒ तपु॑रग्राभिॠ॒ष्टिभि॑: ॥ विषेण भङ्गुरावतः प्रति ष्म रक्षसो दह । अग्ने तिग्मेन शोचिषा तपुरग्राभिॠष्टिभिः ॥

sanskrit

Consume, Agni, the treacherous rākṣasas with your all-pervading sharp flame, with your flame-pointed darts.

english translation

vi॒SeNa॑ bhaGgu॒rAva॑ta॒: prati॑ Sma ra॒kSaso॑ daha | agne॑ ti॒gmena॑ zo॒ciSA॒ tapu॑ragrAbhiRR॒STibhi॑: || viSeNa bhaGgurAvataH prati Sma rakSaso daha | agne tigmena zociSA tapuragrAbhiRRSTibhiH ||

hk transliteration

प्रत्य॑ग्ने मिथु॒ना द॑ह यातु॒धाना॑ किमी॒दिना॑ । सं त्वा॑ शिशामि जागृ॒ह्यद॑ब्धं विप्र॒ मन्म॑भिः ॥ प्रत्यग्ने मिथुना दह यातुधाना किमीदिना । सं त्वा शिशामि जागृह्यदब्धं विप्र मन्मभिः ॥

sanskrit

Consume, Agni, these pairs of Yātudhānas and Kimīdins; I whet you, O sage, the invincible one,with my praises; wake up.

english translation

pratya॑gne mithu॒nA da॑ha yAtu॒dhAnA॑ kimI॒dinA॑ | saM tvA॑ zizAmi jAgR॒hyada॑bdhaM vipra॒ manma॑bhiH || pratyagne mithunA daha yAtudhAnA kimIdinA | saM tvA zizAmi jAgRhyadabdhaM vipra manmabhiH ||

hk transliteration

प्रत्य॑ग्ने॒ हर॑सा॒ हर॑: शृणी॒हि वि॒श्वत॒: प्रति॑ । या॒तु॒धान॑स्य र॒क्षसो॒ बलं॒ वि रु॑ज वी॒र्य॑म् ॥ प्रत्यग्ने हरसा हरः शृणीहि विश्वतः प्रति । यातुधानस्य रक्षसो बलं वि रुज वीर्यम् ॥

sanskrit

Destroy, Agni, with your flame, the impetuous might of the Yātudhāna; break the strength of the rākṣasa.

english translation

pratya॑gne॒ hara॑sA॒ hara॑: zRNI॒hi vi॒zvata॒: prati॑ | yA॒tu॒dhAna॑sya ra॒kSaso॒ balaM॒ vi ru॑ja vI॒rya॑m || pratyagne harasA haraH zRNIhi vizvataH prati | yAtudhAnasya rakSaso balaM vi ruja vIryam ||

hk transliteration