Rig Veda

Progress:52.8%

इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒भगा॑म॒हम॑श्रवम् । न॒ह्य॑स्या अप॒रं च॒न ज॒रसा॒ मर॑ते॒ पति॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ इन्द्राणीमासु नारिषु सुभगामहमश्रवम् । नह्यस्या अपरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः ॥

sanskrit

[Indra speaks]: I have heard that Indrāṇī is the most fortunate among these women, for her lordIndra, who is above all (the world), does ot die of old age like other (men).

english translation

i॒ndrA॒NImA॒su nAri॑Su su॒bhagA॑ma॒hama॑zravam | na॒hya॑syA apa॒raM ca॒na ja॒rasA॒ mara॑te॒ pati॒rvizva॑smA॒dindra॒ utta॑raH || indrANImAsu nAriSu subhagAmahamazravam | nahyasyA aparaM cana jarasA marate patirvizvasmAdindra uttaraH ||

hk transliteration

नाहमि॑न्द्राणि रारण॒ सख्यु॑र्वृ॒षाक॑पेॠ॒ते । यस्ये॒दमप्यं॑ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ नाहमिन्द्राणि रारण सख्युर्वृषाकपेॠते । यस्येदमप्यं हविः प्रियं देवेषु गच्छति विश्वस्मादिन्द्र उत्तरः ॥

sanskrit

I am not happy, Indrāṇi, without my friend Vṛṣākapi; whose acceptable oblation here, purified withwater, proceeds to the gods; Indra is above all (the world).

english translation

nAhami॑ndrANi rAraNa॒ sakhyu॑rvR॒SAka॑peRR॒te | yasye॒damapyaM॑ ha॒viH pri॒yaM de॒veSu॒ gaccha॑ti॒ vizva॑smA॒dindra॒ utta॑raH || nAhamindrANi rAraNa sakhyurvRSAkapeRRte | yasyedamapyaM haviH priyaM deveSu gacchati vizvasmAdindra uttaraH ||

hk transliteration

वृषा॑कपायि॒ रेव॑ति॒ सुपु॑त्र॒ आदु॒ सुस्नु॑षे । घस॑त्त॒ इन्द्र॑ उ॒क्षण॑: प्रि॒यं का॑चित्क॒रं ह॒विर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ वृषाकपायि रेवति सुपुत्र आदु सुस्नुषे । घसत्त इन्द्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिन्द्र उत्तरः ॥

sanskrit

[Vṛṣākapi speaks]: O mother of Vṛṣākapi, wealthy, possessing excellent sons, possessingexcellent daughters-in-law, let Indra eat your bulls, (give him) the beloved and most delightful ghī, Indra is aboveall (the world).

english translation

vRSA॑kapAyi॒ reva॑ti॒ supu॑tra॒ Adu॒ susnu॑Se | ghasa॑tta॒ indra॑ u॒kSaNa॑: pri॒yaM kA॑citka॒raM ha॒virvizva॑smA॒dindra॒ utta॑raH || vRSAkapAyi revati suputra Adu susnuSe | ghasatta indra ukSaNaH priyaM kAcitkaraM havirvizvasmAdindra uttaraH ||

hk transliteration

उ॒क्ष्णो हि मे॒ पञ्च॑दश सा॒कं पच॑न्ति विंश॒तिम् । उ॒ताहम॑द्मि॒ पीव॒ इदु॒भा कु॒क्षी पृ॑णन्ति मे॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंशतिम् । उताहमद्मि पीव इदुभा कुक्षी पृणन्ति मे विश्वस्मादिन्द्र उत्तरः ॥

sanskrit

[Indra speaks]: The worshippers dress for me fifteen (and) twenty bulls; I eat them and (become) fat,they fill both sides of my belly; Indra is above all (the world).

english translation

u॒kSNo hi me॒ paJca॑daza sA॒kaM paca॑nti viMza॒tim | u॒tAhama॑dmi॒ pIva॒ idu॒bhA ku॒kSI pR॑Nanti me॒ vizva॑smA॒dindra॒ utta॑raH || ukSNo hi me paJcadaza sAkaM pacanti viMzatim | utAhamadmi pIva idubhA kukSI pRNanti me vizvasmAdindra uttaraH ||

hk transliteration

वृ॒ष॒भो न ति॒ग्मशृ॑ङ्गो॒ऽन्तर्यू॒थेषु॒ रोरु॑वत् । म॒न्थस्त॑ इन्द्र॒ शं हृ॒दे यं ते॑ सु॒नोति॑ भाव॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ वृषभो न तिग्मशृङ्गोऽन्तर्यूथेषु रोरुवत् । मन्थस्त इन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्र उत्तरः ॥

sanskrit

[Indrāṇī speaks]: Like a sharp-horned bull roaring among the herds, so may your libation please world.

english translation

vR॒Sa॒bho na ti॒gmazR॑Ggo॒'ntaryU॒theSu॒ roru॑vat | ma॒nthasta॑ indra॒ zaM hR॒de yaM te॑ su॒noti॑ bhAva॒yurvizva॑smA॒dindra॒ utta॑raH || vRSabho na tigmazRGgo'ntaryUtheSu roruvat | manthasta indra zaM hRde yaM te sunoti bhAvayurvizvasmAdindra uttaraH ||

hk transliteration