Rig Veda

Progress:52.9%

नाहमि॑न्द्राणि रारण॒ सख्यु॑र्वृ॒षाक॑पेॠ॒ते । यस्ये॒दमप्यं॑ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ नाहमिन्द्राणि रारण सख्युर्वृषाकपेॠते । यस्येदमप्यं हविः प्रियं देवेषु गच्छति विश्वस्मादिन्द्र उत्तरः ॥

sanskrit

I am not happy, Indrāṇi, without my friend Vṛṣākapi; whose acceptable oblation here, purified withwater, proceeds to the gods; Indra is above all (the world).

english translation

nAhami॑ndrANi rAraNa॒ sakhyu॑rvR॒SAka॑peRR॒te | yasye॒damapyaM॑ ha॒viH pri॒yaM de॒veSu॒ gaccha॑ti॒ vizva॑smA॒dindra॒ utta॑raH || nAhamindrANi rAraNa sakhyurvRSAkapeRRte | yasyedamapyaM haviH priyaM deveSu gacchati vizvasmAdindra uttaraH ||

hk transliteration