Rig Veda

Progress:53.0%

वृ॒ष॒भो न ति॒ग्मशृ॑ङ्गो॒ऽन्तर्यू॒थेषु॒ रोरु॑वत् । म॒न्थस्त॑ इन्द्र॒ शं हृ॒दे यं ते॑ सु॒नोति॑ भाव॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ वृषभो न तिग्मशृङ्गोऽन्तर्यूथेषु रोरुवत् । मन्थस्त इन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्र उत्तरः ॥

sanskrit

[Indrāṇī speaks]: Like a sharp-horned bull roaring among the herds, so may your libation please world.

english translation

vR॒Sa॒bho na ti॒gmazR॑Ggo॒'ntaryU॒theSu॒ roru॑vat | ma॒nthasta॑ indra॒ zaM hR॒de yaM te॑ su॒noti॑ bhAva॒yurvizva॑smA॒dindra॒ utta॑raH || vRSabho na tigmazRGgo'ntaryUtheSu roruvat | manthasta indra zaM hRde yaM te sunoti bhAvayurvizvasmAdindra uttaraH ||

hk transliteration