Rig Veda

Progress:53.1%

न सेशे॒ यस्य॒ रम्ब॑तेऽन्त॒रा स॒क्थ्या॒३॒॑ कपृ॑त् । सेदी॑शे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो॑ वि॒जृम्भ॑ते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ न सेशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत् । सेदीशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्मादिन्द्र उत्तरः ॥

sanskrit

The man who is impotent begets not progeny, but he who is endowed with vigour; Indra is above all(the world).

english translation

na seze॒ yasya॒ ramba॑te'nta॒rA sa॒kthyA॒3॒॑ kapR॑t | sedI॑ze॒ yasya॑ roma॒zaM ni॑Se॒duSo॑ vi॒jRmbha॑te॒ vizva॑smA॒dindra॒ utta॑raH || na seze yasya rambate'ntarA sakthyA kapRt | sedIze yasya romazaM niSeduSo vijRmbhate vizvasmAdindra uttaraH ||

hk transliteration

न सेशे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो॑ वि॒जृम्भ॑ते । सेदी॑शे॒ यस्य॒ रम्ब॑तेऽन्त॒रा स॒क्थ्या॒३॒॑ कपृ॒द्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ न सेशे यस्य रोमशं निषेदुषो विजृम्भते । सेदीशे यस्य रम्बतेऽन्तरा सक्थ्या कपृद्विश्वस्मादिन्द्र उत्तरः ॥

sanskrit

[Indra speaks]: He who is endowed with vigour begets not progeny, but he who is impotent; Indra is above all (the world).

english translation

na seze॒ yasya॑ roma॒zaM ni॑Se॒duSo॑ vi॒jRmbha॑te | sedI॑ze॒ yasya॒ ramba॑te'nta॒rA sa॒kthyA॒3॒॑ kapR॒dvizva॑smA॒dindra॒ utta॑raH || na seze yasya romazaM niSeduSo vijRmbhate | sedIze yasya rambate'ntarA sakthyA kapRdvizvasmAdindra uttaraH ||

hk transliteration

अ॒यमि॑न्द्र वृ॒षाक॑पि॒: पर॑स्वन्तं ह॒तं वि॑दत् । अ॒सिं सू॒नां नवं॑ च॒रुमादेध॒स्यान॒ आचि॑तं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ अयमिन्द्र वृषाकपिः परस्वन्तं हतं विदत् । असिं सूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः ॥

sanskrit

[Indrāṇī speaks]: Let this Vṛṣākapi, Indra, take a dead wild ass, (let him take) a knife (to cut it up),a fire-plural ce (to cook it), a new saucepan, and a cart full of fuel; Indra is above all (the world).

english translation

a॒yami॑ndra vR॒SAka॑pi॒: para॑svantaM ha॒taM vi॑dat | a॒siM sU॒nAM navaM॑ ca॒rumAdedha॒syAna॒ Aci॑taM॒ vizva॑smA॒dindra॒ utta॑raH || ayamindra vRSAkapiH parasvantaM hataM vidat | asiM sUnAM navaM carumAdedhasyAna AcitaM vizvasmAdindra uttaraH ||

hk transliteration

अ॒यमे॑मि वि॒चाक॑शद्विचि॒न्वन्दास॒मार्य॑म् । पिबा॑मि पाक॒सुत्व॑नो॒ऽभि धीर॑मचाकशं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ अयमेमि विचाकशद्विचिन्वन्दासमार्यम् । पिबामि पाकसुत्वनोऽभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः ॥

sanskrit

[Indra speaks]: Here I come to the (sacrifice) looking upon (the worshippers), distinguishing the Dāsaand the Ārya; I drink (the Soma) of the (worshipper), who effuses (the Soma) with mature (mind); I look upon theintelligent (sacrificer); Indra is above all (the world).

english translation

a॒yame॑mi vi॒cAka॑zadvici॒nvandAsa॒mArya॑m | pibA॑mi pAka॒sutva॑no॒'bhi dhIra॑macAkazaM॒ vizva॑smA॒dindra॒ utta॑raH || ayamemi vicAkazadvicinvandAsamAryam | pibAmi pAkasutvano'bhi dhIramacAkazaM vizvasmAdindra uttaraH ||

hk transliteration

धन्व॑ च॒ यत्कृ॒न्तत्रं॑ च॒ कति॑ स्वि॒त्ता वि योज॑ना । नेदी॑यसो वृषाक॒पेऽस्त॒मेहि॑ गृ॒हाँ उप॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ धन्व च यत्कृन्तत्रं च कति स्वित्ता वि योजना । नेदीयसो वृषाकपेऽस्तमेहि गृहाँ उप विश्वस्मादिन्द्र उत्तरः ॥

sanskrit

Go home, Vṣs.ākapi, to the halls of sacrifice (from the lurking- plural ce of the enemy), which is desertand forest (how many leagues are there from there?) and from the nearest (lurking-place); Indra is above all (theworld).

english translation

dhanva॑ ca॒ yatkR॒ntatraM॑ ca॒ kati॑ svi॒ttA vi yoja॑nA | nedI॑yaso vRSAka॒pe'sta॒mehi॑ gR॒hA~ upa॒ vizva॑smA॒dindra॒ utta॑raH || dhanva ca yatkRntatraM ca kati svittA vi yojanA | nedIyaso vRSAkape'stamehi gRhA~ upa vizvasmAdindra uttaraH ||

hk transliteration