Rig Veda

Progress:38.4%

र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयो॑ भ॒द्रा रु॒द्राणां॑ म॒रुता॒मुप॑स्तुतिः । गोभि॑: ष्याम य॒शसो॒ जने॒ष्वा सदा॑ देवास॒ इळ॑या सचेमहि ॥ रण्वः संदृष्टौ पितुमाँ इव क्षयो भद्रा रुद्राणां मरुतामुपस्तुतिः । गोभिः ष्याम यशसो जनेष्वा सदा देवास इळया सचेमहि ॥

sanskrit

Pleasant of aspect (is troop of Maruts), like a house well stored with provisions; fortunate is the favourof the Maruts, the sons of Rudra; may we (thereby) be famed among men for cattle, and so, gods, ever approach(you) with sacrificial food.

english translation

ra॒NvaH saMdR॑STau pitu॒mA~ i॑va॒ kSayo॑ bha॒drA ru॒drANAM॑ ma॒rutA॒mupa॑stutiH | gobhi॑: SyAma ya॒zaso॒ jane॒SvA sadA॑ devAsa॒ iLa॑yA sacemahi || raNvaH saMdRSTau pitumA~ iva kSayo bhadrA rudrANAM marutAmupastutiH | gobhiH SyAma yazaso janeSvA sadA devAsa iLayA sacemahi ||

hk transliteration

यां मे॒ धियं॒ मरु॑त॒ इन्द्र॒ देवा॒ अद॑दात वरुण मित्र यू॒यम् । तां पी॑पयत॒ पय॑सेव धे॒नुं कु॒विद्गिरो॒ अधि॒ रथे॒ वहा॑थ ॥ यां मे धियं मरुत इन्द्र देवा अददात वरुण मित्र यूयम् । तां पीपयत पयसेव धेनुं कुविद्गिरो अधि रथे वहाथ ॥

sanskrit

Maruts, Indra, gods, Varuṇa and Mitra, reward the worship, which you have given as (men fatten) the(newly-delivered) cow with milk, you have repeatedly put my praises on your car.

english translation

yAM me॒ dhiyaM॒ maru॑ta॒ indra॒ devA॒ ada॑dAta varuNa mitra yU॒yam | tAM pI॑payata॒ paya॑seva dhe॒nuM ku॒vidgiro॒ adhi॒ rathe॒ vahA॑tha || yAM me dhiyaM maruta indra devA adadAta varuNa mitra yUyam | tAM pIpayata payaseva dhenuM kuvidgiro adhi rathe vahAtha ||

hk transliteration

कु॒विद॒ङ्ग प्रति॒ यथा॑ चिद॒स्य न॑: सजा॒त्य॑स्य मरुतो॒ बुबो॑धथ । नाभा॒ यत्र॑ प्रथ॒मं सं॒नसा॑महे॒ तत्र॑ जामि॒त्वमदि॑तिर्दधातु नः ॥ कुविदङ्ग प्रति यथा चिदस्य नः सजात्यस्य मरुतो बुबोधथ । नाभा यत्र प्रथमं संनसामहे तत्र जामित्वमदितिर्दधातु नः ॥

sanskrit

Maruts, repeatedly acknowledge us, so that (you may make us the objects) of this relationship; andmay Aditi grant us affinity (with men) on the navel of the earth, where we first assemble (to offer oblations).

english translation

ku॒vida॒Gga prati॒ yathA॑ cida॒sya na॑: sajA॒tya॑sya maruto॒ bubo॑dhatha | nAbhA॒ yatra॑ pratha॒maM saM॒nasA॑mahe॒ tatra॑ jAmi॒tvamadi॑tirdadhAtu naH || kuvidaGga prati yathA cidasya naH sajAtyasya maruto bubodhatha | nAbhA yatra prathamaM saMnasAmahe tatra jAmitvamaditirdadhAtu naH ||

hk transliteration

ते हि द्यावा॑पृथि॒वी मा॒तरा॑ म॒ही दे॒वी दे॒वाञ्जन्म॑ना य॒ज्ञिये॑ इ॒तः । उ॒भे बि॑भृत उ॒भयं॒ भरी॑मभिः पु॒रू रेतां॑सि पि॒तृभि॑श्च सिञ्चतः ॥ ते हि द्यावापृथिवी मातरा मही देवी देवाञ्जन्मना यज्ञिये इतः । उभे बिभृत उभयं भरीमभिः पुरू रेतांसि पितृभिश्च सिञ्चतः ॥

sanskrit

They, two, the maternal heaven and earth, mighty, divine, adorable, attain to the gods upon their birth;they both cherish the two (races, human and divine) (gods), they shed abundant moisture.

english translation

te hi dyAvA॑pRthi॒vI mA॒tarA॑ ma॒hI de॒vI de॒vAJjanma॑nA ya॒jJiye॑ i॒taH | u॒bhe bi॑bhRta u॒bhayaM॒ bharI॑mabhiH pu॒rU retAM॑si pi॒tRbhi॑zca siJcataH || te hi dyAvApRthivI mAtarA mahI devI devAJjanmanA yajJiye itaH | ubhe bibhRta ubhayaM bharImabhiH purU retAMsi pitRbhizca siJcataH ||

hk transliteration

वि षा होत्रा॒ विश्व॑मश्नोति॒ वार्यं॒ बृह॒स्पति॑र॒रम॑ति॒: पनी॑यसी । ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदवी॑वशन्त म॒तिभि॑र्मनी॒षिण॑: ॥ वि षा होत्रा विश्वमश्नोति वार्यं बृहस्पतिररमतिः पनीयसी । ग्रावा यत्र मधुषुदुच्यते बृहदवीवशन्त मतिभिर्मनीषिणः ॥

sanskrit

That voice of invocation, the protectress of the mighty, never ceasing, the panegyrist (of the gods),the pious, by their praises, make the god desirous (of the sacrifice).

english translation

vi SA hotrA॒ vizva॑maznoti॒ vAryaM॒ bRha॒spati॑ra॒rama॑ti॒: panI॑yasI | grAvA॒ yatra॑ madhu॒Sudu॒cyate॑ bR॒hadavI॑vazanta ma॒tibhi॑rmanI॒SiNa॑: || vi SA hotrA vizvamaznoti vAryaM bRhaspatiraramatiH panIyasI | grAvA yatra madhuSuducyate bRhadavIvazanta matibhirmanISiNaH ||

hk transliteration