Rig Veda

Progress:38.5%

कु॒विद॒ङ्ग प्रति॒ यथा॑ चिद॒स्य न॑: सजा॒त्य॑स्य मरुतो॒ बुबो॑धथ । नाभा॒ यत्र॑ प्रथ॒मं सं॒नसा॑महे॒ तत्र॑ जामि॒त्वमदि॑तिर्दधातु नः ॥ कुविदङ्ग प्रति यथा चिदस्य नः सजात्यस्य मरुतो बुबोधथ । नाभा यत्र प्रथमं संनसामहे तत्र जामित्वमदितिर्दधातु नः ॥

sanskrit

Maruts, repeatedly acknowledge us, so that (you may make us the objects) of this relationship; andmay Aditi grant us affinity (with men) on the navel of the earth, where we first assemble (to offer oblations).

english translation

ku॒vida॒Gga prati॒ yathA॑ cida॒sya na॑: sajA॒tya॑sya maruto॒ bubo॑dhatha | nAbhA॒ yatra॑ pratha॒maM saM॒nasA॑mahe॒ tatra॑ jAmi॒tvamadi॑tirdadhAtu naH || kuvidaGga prati yathA cidasya naH sajAtyasya maruto bubodhatha | nAbhA yatra prathamaM saMnasAmahe tatra jAmitvamaditirdadhAtu naH ||

hk transliteration