Rig Veda

Progress:37.8%

क॒था दे॒वानां॑ कत॒मस्य॒ याम॑नि सु॒मन्तु॒ नाम॑ शृण्व॒तां म॑नामहे । को मृ॑ळाति कत॒मो नो॒ मय॑स्करत्कत॒म ऊ॒ती अ॒भ्या व॑वर्तति ॥ कथा देवानां कतमस्य यामनि सुमन्तु नाम शृण्वतां मनामहे । को मृळाति कतमो नो मयस्करत्कतम ऊती अभ्या ववर्तति ॥

sanskrit

In what manner, and of which of the gods, who hear (our praises) at the sacrifice, may we enunciatethe venerable name? Who will show us compassion? Which of them will grant us happiness? Which of them comes for our protection?

english translation

ka॒thA de॒vAnAM॑ kata॒masya॒ yAma॑ni su॒mantu॒ nAma॑ zRNva॒tAM ma॑nAmahe | ko mR॑LAti kata॒mo no॒ maya॑skaratkata॒ma U॒tI a॒bhyA va॑vartati || kathA devAnAM katamasya yAmani sumantu nAma zRNvatAM manAmahe | ko mRLAti katamo no mayaskaratkatama UtI abhyA vavartati ||

hk transliteration

क्र॒तू॒यन्ति॒ क्रत॑वो हृ॒त्सु धी॒तयो॒ वेन॑न्ति वे॒नाः प॒तय॒न्त्या दिश॑: । न म॑र्डि॒ता वि॑द्यते अ॒न्य ए॑भ्यो दे॒वेषु॑ मे॒ अधि॒ कामा॑ अयंसत ॥ क्रतूयन्ति क्रतवो हृत्सु धीतयो वेनन्ति वेनाः पतयन्त्या दिशः । न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधि कामा अयंसत ॥

sanskrit

The desires cherished in my heart strive to offer worship; (our) wishes long for (the gods) andexpressed (by us) go forth to (the gods); no other bestower of happiness exists except them; upon the gods aremy desire concentrated.

english translation

kra॒tU॒yanti॒ krata॑vo hR॒tsu dhI॒tayo॒ vena॑nti ve॒nAH pa॒taya॒ntyA diza॑: | na ma॑rDi॒tA vi॑dyate a॒nya e॑bhyo de॒veSu॑ me॒ adhi॒ kAmA॑ ayaMsata || kratUyanti kratavo hRtsu dhItayo venanti venAH patayantyA dizaH | na marDitA vidyate anya ebhyo deveSu me adhi kAmA ayaMsata ||

hk transliteration

नरा॑ वा॒ शंसं॑ पू॒षण॒मगो॑ह्यम॒ग्निं दे॒वेद्ध॑म॒भ्य॑र्चसे गि॒रा । सूर्या॒मासा॑ च॒न्द्रम॑सा य॒मं दि॒वि त्रि॒तं वात॑मु॒षस॑म॒क्तुम॒श्विना॑ ॥ नरा वा शंसं पूषणमगोह्यमग्निं देवेद्धमभ्यर्चसे गिरा । सूर्यामासा चन्द्रमसा यमं दिवि त्रितं वातमुषसमक्तुमश्विना ॥

sanskrit

Adore with praises Nārāśaṃsa and Pūṣan, and the unapproachable Agni kindled by the devout Aśvins.

english translation

narA॑ vA॒ zaMsaM॑ pU॒SaNa॒mago॑hyama॒gniM de॒veddha॑ma॒bhya॑rcase gi॒rA | sUryA॒mAsA॑ ca॒ndrama॑sA ya॒maM di॒vi tri॒taM vAta॑mu॒Sasa॑ma॒ktuma॒zvinA॑ || narA vA zaMsaM pUSaNamagohyamagniM deveddhamabhyarcase girA | sUryAmAsA candramasA yamaM divi tritaM vAtamuSasamaktumazvinA ||

hk transliteration

क॒था क॒विस्तु॑वी॒रवा॒न्कया॑ गि॒रा बृह॒स्पति॑र्वावृधते सुवृ॒क्तिभि॑: । अ॒ज एक॑पात्सु॒हवे॑भि॒ॠक्व॑भि॒रहि॑: शृणोतु बु॒ध्न्यो॒३॒॑ हवी॑मनि ॥ कथा कविस्तुवीरवान्कया गिरा बृहस्पतिर्वावृधते सुवृक्तिभिः । अज एकपात्सुहवेभिॠक्वभिरहिः शृणोतु बुध्न्यो हवीमनि ॥

sanskrit

How is the sage(Agni) adored by multitudes, and by what praises? Bṛhaspati is magnified with sacredhymns; Aja, walking alone, is magnified with solemn invocations and prayers; may Ahirbudhnya hear us at theseason of invocation.

english translation

ka॒thA ka॒vistu॑vI॒ravA॒nkayA॑ gi॒rA bRha॒spati॑rvAvRdhate suvR॒ktibhi॑: | a॒ja eka॑pAtsu॒have॑bhi॒RRkva॑bhi॒rahi॑: zRNotu bu॒dhnyo॒3॒॑ havI॑mani || kathA kavistuvIravAnkayA girA bRhaspatirvAvRdhate suvRktibhiH | aja ekapAtsuhavebhiRRkvabhirahiH zRNotu budhnyo havImani ||

hk transliteration

दक्ष॑स्य वादिते॒ जन्म॑नि व्र॒ते राजा॑ना मि॒त्रावरु॒णा वि॑वाससि । अतू॑र्तपन्थाः पुरु॒रथो॑ अर्य॒मा स॒प्तहो॑ता॒ विषु॑रूपेषु॒ जन्म॑सु ॥ दक्षस्य वादिते जन्मनि व्रते राजाना मित्रावरुणा विवाससि । अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोता विषुरूपेषु जन्मसु ॥

sanskrit

At the birth of Dakṣa, at his sacred rite, you, Aditi, worshipped the royal Mitra and Varuṇa at thesacred rite. Aryaman, whose course is not hurried, the giver of delight to many, having seven ministering (rays),(proceeds) in his multiform births.

english translation

dakSa॑sya vAdite॒ janma॑ni vra॒te rAjA॑nA mi॒trAvaru॒NA vi॑vAsasi | atU॑rtapanthAH puru॒ratho॑ arya॒mA sa॒ptaho॑tA॒ viSu॑rUpeSu॒ janma॑su || dakSasya vAdite janmani vrate rAjAnA mitrAvaruNA vivAsasi | atUrtapanthAH pururatho aryamA saptahotA viSurUpeSu janmasu ||

hk transliteration