Rig Veda

Progress:38.0%

दक्ष॑स्य वादिते॒ जन्म॑नि व्र॒ते राजा॑ना मि॒त्रावरु॒णा वि॑वाससि । अतू॑र्तपन्थाः पुरु॒रथो॑ अर्य॒मा स॒प्तहो॑ता॒ विषु॑रूपेषु॒ जन्म॑सु ॥ दक्षस्य वादिते जन्मनि व्रते राजाना मित्रावरुणा विवाससि । अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोता विषुरूपेषु जन्मसु ॥

sanskrit

At the birth of Dakṣa, at his sacred rite, you, Aditi, worshipped the royal Mitra and Varuṇa at thesacred rite. Aryaman, whose course is not hurried, the giver of delight to many, having seven ministering (rays),(proceeds) in his multiform births.

english translation

dakSa॑sya vAdite॒ janma॑ni vra॒te rAjA॑nA mi॒trAvaru॒NA vi॑vAsasi | atU॑rtapanthAH puru॒ratho॑ arya॒mA sa॒ptaho॑tA॒ viSu॑rUpeSu॒ janma॑su || dakSasya vAdite janmani vrate rAjAnA mitrAvaruNA vivAsasi | atUrtapanthAH pururatho aryamA saptahotA viSurUpeSu janmasu ||

hk transliteration