Rig Veda

Progress:38.5%

ते हि द्यावा॑पृथि॒वी मा॒तरा॑ म॒ही दे॒वी दे॒वाञ्जन्म॑ना य॒ज्ञिये॑ इ॒तः । उ॒भे बि॑भृत उ॒भयं॒ भरी॑मभिः पु॒रू रेतां॑सि पि॒तृभि॑श्च सिञ्चतः ॥ ते हि द्यावापृथिवी मातरा मही देवी देवाञ्जन्मना यज्ञिये इतः । उभे बिभृत उभयं भरीमभिः पुरू रेतांसि पितृभिश्च सिञ्चतः ॥

sanskrit

They, two, the maternal heaven and earth, mighty, divine, adorable, attain to the gods upon their birth;they both cherish the two (races, human and divine) (gods), they shed abundant moisture.

english translation

te hi dyAvA॑pRthi॒vI mA॒tarA॑ ma॒hI de॒vI de॒vAJjanma॑nA ya॒jJiye॑ i॒taH | u॒bhe bi॑bhRta u॒bhayaM॒ bharI॑mabhiH pu॒rU retAM॑si pi॒tRbhi॑zca siJcataH || te hi dyAvApRthivI mAtarA mahI devI devAJjanmanA yajJiye itaH | ubhe bibhRta ubhayaM bharImabhiH purU retAMsi pitRbhizca siJcataH ||

hk transliteration