Rig Veda

Progress:38.6%

वि षा होत्रा॒ विश्व॑मश्नोति॒ वार्यं॒ बृह॒स्पति॑र॒रम॑ति॒: पनी॑यसी । ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदवी॑वशन्त म॒तिभि॑र्मनी॒षिण॑: ॥ वि षा होत्रा विश्वमश्नोति वार्यं बृहस्पतिररमतिः पनीयसी । ग्रावा यत्र मधुषुदुच्यते बृहदवीवशन्त मतिभिर्मनीषिणः ॥

sanskrit

That voice of invocation, the protectress of the mighty, never ceasing, the panegyrist (of the gods),the pious, by their praises, make the god desirous (of the sacrifice).

english translation

vi SA hotrA॒ vizva॑maznoti॒ vAryaM॒ bRha॒spati॑ra॒rama॑ti॒: panI॑yasI | grAvA॒ yatra॑ madhu॒Sudu॒cyate॑ bR॒hadavI॑vazanta ma॒tibhi॑rmanI॒SiNa॑: || vi SA hotrA vizvamaznoti vAryaM bRhaspatiraramatiH panIyasI | grAvA yatra madhuSuducyate bRhadavIvazanta matibhirmanISiNaH ||

hk transliteration