Rig Veda

Progress:38.7%

ए॒वा क॒विस्तु॑वी॒रवाँ॑ ऋत॒ज्ञा द्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः । उ॒क्थेभि॒रत्र॑ म॒तिभि॑श्च॒ विप्रोऽपी॑पय॒द्गयो॑ दि॒व्यानि॒ जन्म॑ ॥ एवा कविस्तुवीरवाँ ऋतज्ञा द्रविणस्युर्द्रविणसश्चकानः । उक्थेभिरत्र मतिभिश्च विप्रोऽपीपयद्गयो दिव्यानि जन्म ॥

sanskrit

The pious sage, Gaya, eloquent in laudation, conversant with sacred rites, wishing for wealth, eagerfor wealth, propitiates the celestial people with prayers and praises.

english translation

e॒vA ka॒vistu॑vI॒ravA~॑ Rta॒jJA dra॑viNa॒syurdravi॑NasazcakA॒naH | u॒kthebhi॒ratra॑ ma॒tibhi॑zca॒ vipro'pI॑paya॒dgayo॑ di॒vyAni॒ janma॑ || evA kavistuvIravA~ RtajJA draviNasyurdraviNasazcakAnaH | ukthebhiratra matibhizca vipro'pIpayadgayo divyAni janma ||

hk transliteration