Rig Veda

Progress:37.1%

को व॒: स्तोमं॑ राधति॒ यं जुजो॑षथ॒ विश्वे॑ देवासो मनुषो॒ यति॒ ष्ठन॑ । को वो॑ऽध्व॒रं तु॑विजाता॒ अरं॑ कर॒द्यो न॒: पर्ष॒दत्यंह॑: स्व॒स्तये॑ ॥ को वः स्तोमं राधति यं जुजोषथ विश्वे देवासो मनुषो यति ष्ठन । को वोऽध्वरं तुविजाता अरं करद्यो नः पर्षदत्यंहः स्वस्तये ॥

sanskrit

Who offers you the praise which you like, you wise universal deities, however many you may be?Deities from whom many are born, who can prepare for you such worship as may bear the safe beyond iniquity for our well-being?

english translation

ko va॒: stomaM॑ rAdhati॒ yaM jujo॑Satha॒ vizve॑ devAso manuSo॒ yati॒ SThana॑ | ko vo॑'dhva॒raM tu॑vijAtA॒ araM॑ kara॒dyo na॒: parSa॒datyaMha॑: sva॒staye॑ || ko vaH stomaM rAdhati yaM jujoSatha vizve devAso manuSo yati SThana | ko vo'dhvaraM tuvijAtA araM karadyo naH parSadatyaMhaH svastaye ||

hk transliteration

येभ्यो॒ होत्रां॑ प्रथ॒मामा॑ये॒जे मनु॒: समि॑द्धाग्नि॒र्मन॑सा स॒प्त होतृ॑भिः । त आ॑दित्या॒ अभ॑यं॒ शर्म॑ यच्छत सु॒गा न॑: कर्त सु॒पथा॑ स्व॒स्तये॑ ॥ येभ्यो होत्रां प्रथमामायेजे मनुः समिद्धाग्निर्मनसा सप्त होतृभिः । त आदित्या अभयं शर्म यच्छत सुगा नः कर्त सुपथा स्वस्तये ॥

sanskrit

Ādityas, to whom, Manu, having kindled the fire, offered the first sacrifice with (reverent) mind,(aided) by the seven ministrant priests, do you bestow upon us prosperity, free from peril; provide for us plural asantpaths easy to travel for our well-being.

english translation

yebhyo॒ hotrAM॑ pratha॒mAmA॑ye॒je manu॒: sami॑ddhAgni॒rmana॑sA sa॒pta hotR॑bhiH | ta A॑dityA॒ abha॑yaM॒ zarma॑ yacchata su॒gA na॑: karta su॒pathA॑ sva॒staye॑ || yebhyo hotrAM prathamAmAyeje manuH samiddhAgnirmanasA sapta hotRbhiH | ta AdityA abhayaM zarma yacchata sugA naH karta supathA svastaye ||

hk transliteration

य ईशि॑रे॒ भुव॑नस्य॒ प्रचे॑तसो॒ विश्व॑स्य स्था॒तुर्जग॑तश्च॒ मन्त॑वः । ते न॑: कृ॒तादकृ॑ता॒देन॑स॒स्पर्य॒द्या दे॑वासः पिपृता स्व॒स्तये॑ ॥ य ईशिरे भुवनस्य प्रचेतसो विश्वस्य स्थातुर्जगतश्च मन्तवः । ते नः कृतादकृतादेनसस्पर्यद्या देवासः पिपृता स्वस्तये ॥

sanskrit

May the wise and omniscient deities, who rule over the whole world both stationary and moveable,deliver us today from committed and uncommitted sin, for our well-being.

english translation

ya Izi॑re॒ bhuva॑nasya॒ prace॑taso॒ vizva॑sya sthA॒turjaga॑tazca॒ manta॑vaH | te na॑: kR॒tAdakR॑tA॒dena॑sa॒sparya॒dyA de॑vAsaH pipRtA sva॒staye॑ || ya Izire bhuvanasya pracetaso vizvasya sthAturjagatazca mantavaH | te naH kRtAdakRtAdenasasparyadyA devAsaH pipRtA svastaye ||

hk transliteration

भरे॒ष्विन्द्रं॑ सु॒हवं॑ हवामहेंऽहो॒मुचं॑ सु॒कृतं॒ दैव्यं॒ जन॑म् । अ॒ग्निं मि॒त्रं वरु॑णं सा॒तये॒ भगं॒ द्यावा॑पृथि॒वी म॒रुत॑: स्व॒स्तये॑ ॥ भरेष्विन्द्रं सुहवं हवामहेंऽहोमुचं सुकृतं दैव्यं जनम् । अग्निं मित्रं वरुणं सातये भगं द्यावापृथिवी मरुतः स्वस्तये ॥

sanskrit

We call in battles upon the well-invoked Indra, the liberator from sin, and upon the virtuous folk ofheaven, Agni, Mitra, Varuṇa, Bhaga, Heaven and Earth, the Maruts, for the acquisition (of food), for well-being.

english translation

bhare॒SvindraM॑ su॒havaM॑ havAmaheM'ho॒mucaM॑ su॒kRtaM॒ daivyaM॒ jana॑m | a॒gniM mi॒traM varu॑NaM sA॒taye॒ bhagaM॒ dyAvA॑pRthi॒vI ma॒ruta॑: sva॒staye॑ || bhareSvindraM suhavaM havAmaheM'homucaM sukRtaM daivyaM janam | agniM mitraM varuNaM sAtaye bhagaM dyAvApRthivI marutaH svastaye ||

hk transliteration

सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसं॑ सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम् । दैवीं॒ नावं॑ स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ॥ सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम् । दैवीं नावं स्वरित्रामनागसमस्रवन्तीमा रुहेमा स्वस्तये ॥

sanskrit

May we for our well-being ascend the well-oared, defectless, unyielding, divine vessel, thesafe-sheltering expansive heaven, exempt from evil, replete with happiness, exalted and right-directing.

english translation

su॒trAmA॑NaM pRthi॒vIM dyAma॑ne॒hasaM॑ su॒zarmA॑Na॒madi॑tiM su॒praNI॑tim | daivIM॒ nAvaM॑ svari॒trAmanA॑gasa॒masra॑vantI॒mA ru॑hemA sva॒staye॑ || sutrAmANaM pRthivIM dyAmanehasaM suzarmANamaditiM supraNItim | daivIM nAvaM svaritrAmanAgasamasravantImA ruhemA svastaye ||

hk transliteration