Rig Veda

Progress:37.3%

भरे॒ष्विन्द्रं॑ सु॒हवं॑ हवामहेंऽहो॒मुचं॑ सु॒कृतं॒ दैव्यं॒ जन॑म् । अ॒ग्निं मि॒त्रं वरु॑णं सा॒तये॒ भगं॒ द्यावा॑पृथि॒वी म॒रुत॑: स्व॒स्तये॑ ॥ भरेष्विन्द्रं सुहवं हवामहेंऽहोमुचं सुकृतं दैव्यं जनम् । अग्निं मित्रं वरुणं सातये भगं द्यावापृथिवी मरुतः स्वस्तये ॥

sanskrit

We call in battles upon the well-invoked Indra, the liberator from sin, and upon the virtuous folk ofheaven, Agni, Mitra, Varuṇa, Bhaga, Heaven and Earth, the Maruts, for the acquisition (of food), for well-being.

english translation

bhare॒SvindraM॑ su॒havaM॑ havAmaheM'ho॒mucaM॑ su॒kRtaM॒ daivyaM॒ jana॑m | a॒gniM mi॒traM varu॑NaM sA॒taye॒ bhagaM॒ dyAvA॑pRthi॒vI ma॒ruta॑: sva॒staye॑ || bhareSvindraM suhavaM havAmaheM'homucaM sukRtaM daivyaM janam | agniM mitraM varuNaM sAtaye bhagaM dyAvApRthivI marutaH svastaye ||

hk transliteration