Rig Veda

Progress:37.2%

येभ्यो॒ होत्रां॑ प्रथ॒मामा॑ये॒जे मनु॒: समि॑द्धाग्नि॒र्मन॑सा स॒प्त होतृ॑भिः । त आ॑दित्या॒ अभ॑यं॒ शर्म॑ यच्छत सु॒गा न॑: कर्त सु॒पथा॑ स्व॒स्तये॑ ॥ येभ्यो होत्रां प्रथमामायेजे मनुः समिद्धाग्निर्मनसा सप्त होतृभिः । त आदित्या अभयं शर्म यच्छत सुगा नः कर्त सुपथा स्वस्तये ॥

sanskrit

Ādityas, to whom, Manu, having kindled the fire, offered the first sacrifice with (reverent) mind,(aided) by the seven ministrant priests, do you bestow upon us prosperity, free from peril; provide for us plural asantpaths easy to travel for our well-being.

english translation

yebhyo॒ hotrAM॑ pratha॒mAmA॑ye॒je manu॒: sami॑ddhAgni॒rmana॑sA sa॒pta hotR॑bhiH | ta A॑dityA॒ abha॑yaM॒ zarma॑ yacchata su॒gA na॑: karta su॒pathA॑ sva॒staye॑ || yebhyo hotrAM prathamAmAyeje manuH samiddhAgnirmanasA sapta hotRbhiH | ta AdityA abhayaM zarma yacchata sugA naH karta supathA svastaye ||

hk transliteration