Rig Veda

Progress:2.1%

अ॒यं स यस्य॒ शर्म॒न्नवो॑भिर॒ग्नेरेध॑ते जरि॒ताभिष्टौ॑ । ज्येष्ठे॑भि॒र्यो भा॒नुभि॑ॠषू॒णां प॒र्येति॒ परि॑वीतो वि॒भावा॑ ॥ अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ । ज्येष्ठेभिर्यो भानुभिॠषूणां पर्येति परिवीतो विभावा ॥

sanskrit

This is that Agni by whose protections the worshipper (diligent) in sacrifice prospers in his dwelling;who is radiant, travels everywhere invested with the excellent splendours of his rays.

english translation

a॒yaM sa yasya॒ zarma॒nnavo॑bhira॒gneredha॑te jari॒tAbhiSTau॑ | jyeSThe॑bhi॒ryo bhA॒nubhi॑RRSU॒NAM pa॒ryeti॒ pari॑vIto vi॒bhAvA॑ || ayaM sa yasya zarmannavobhiragneredhate jaritAbhiSTau | jyeSThebhiryo bhAnubhiRRSUNAM paryeti parivIto vibhAvA ||

hk transliteration

यो भा॒नुभि॑र्वि॒भावा॑ वि॒भात्य॒ग्निर्दे॒वेभि॑ॠ॒तावाज॑स्रः । आ यो वि॒वाय॑ स॒ख्या सखि॒भ्योऽप॑रिह्वृतो॒ अत्यो॒ न सप्ति॑: ॥ यो भानुभिर्विभावा विभात्यग्निर्देवेभिॠतावाजस्रः । आ यो विवाय सख्या सखिभ्योऽपरिह्वृतो अत्यो न सप्तिः ॥

sanskrit

Agni, the observer of truth, the eternal who shines resplendent with celestial splendours, who comesuntiring like a swift horse, (bringing) friendly gifts to his friends.

english translation

yo bhA॒nubhi॑rvi॒bhAvA॑ vi॒bhAtya॒gnirde॒vebhi॑RR॒tAvAja॑sraH | A yo vi॒vAya॑ sa॒khyA sakhi॒bhyo'pa॑rihvRto॒ atyo॒ na sapti॑: || yo bhAnubhirvibhAvA vibhAtyagnirdevebhiRRtAvAjasraH | A yo vivAya sakhyA sakhibhyo'parihvRto atyo na saptiH ||

hk transliteration

ईशे॒ यो विश्व॑स्या दे॒ववी॑ते॒रीशे॑ वि॒श्वायु॑रु॒षसो॒ व्यु॑ष्टौ । आ यस्मि॑न्म॒ना ह॒वींष्य॒ग्नावरि॑ष्टरथः स्क॒भ्नाति॑ शू॒षैः ॥ ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसो व्युष्टौ । आ यस्मिन्मना हवींष्यग्नावरिष्टरथः स्कभ्नाति शूषैः ॥

sanskrit

Who rules over every oblation to the gods, who all pervading rules at the opening of the dawn, and inwhom (the sacrificer), whose sacrifice is undisturbed by his foes, throws his choice oblations.

english translation

Ize॒ yo vizva॑syA de॒vavI॑te॒rIze॑ vi॒zvAyu॑ru॒Saso॒ vyu॑STau | A yasmi॑nma॒nA ha॒vIMSya॒gnAvari॑STarathaH ska॒bhnAti॑ zU॒SaiH || Ize yo vizvasyA devavIterIze vizvAyuruSaso vyuSTau | A yasminmanA havIMSyagnAvariSTarathaH skabhnAti zUSaiH ||

hk transliteration

शू॒षेभि॑र्वृ॒धो जु॑षा॒णो अ॒र्कैर्दे॒वाँ अच्छा॑ रघु॒पत्वा॑ जिगाति । म॒न्द्रो होता॒ स जु॒ह्वा॒३॒॑ यजि॑ष्ठ॒: सम्मि॑श्लो अ॒ग्निरा जि॑घर्ति दे॒वान् ॥ शूषेभिर्वृधो जुषाणो अर्कैर्देवाँ अच्छा रघुपत्वा जिगाति । मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान् ॥

sanskrit

Magnified by our oblations, propitiated by our praises, swift-moving, he proceeds to the presence ofthe gods; the adorable invoker of the deities, most entitled to worship, associated (with the gods). Agni presentsto them (the oblation) with the sacrificial ladle.

english translation

zU॒Sebhi॑rvR॒dho ju॑SA॒No a॒rkairde॒vA~ acchA॑ raghu॒patvA॑ jigAti | ma॒ndro hotA॒ sa ju॒hvA॒3॒॑ yaji॑STha॒: sammi॑zlo a॒gnirA ji॑gharti de॒vAn || zUSebhirvRdho juSANo arkairdevA~ acchA raghupatvA jigAti | mandro hotA sa juhvA yajiSThaH sammizlo agnirA jigharti devAn ||

hk transliteration

तमु॒स्रामिन्द्रं॒ न रेज॑मानम॒ग्निं गी॒र्भिर्नमो॑भि॒रा कृ॑णुध्वम् । आ यं विप्रा॑सो म॒तिभि॑र्गृ॒णन्ति॑ जा॒तवे॑दसं जु॒ह्वं॑ स॒हाना॑म् ॥ तमुस्रामिन्द्रं न रेजमानमग्निं गीर्भिर्नमोभिरा कृणुध्वम् । आ यं विप्रासो मतिभिर्गृणन्ति जातवेदसं जुह्वं सहानाम् ॥

sanskrit

Bring before us with praises, and with adorations, the brilliant Agni, the bestower of enjoyments, as ifhe were Indra, him, whom wise worshippers praise with hymns as Jātavedas, the sacrificer of the victorious Gods.

english translation

tamu॒srAmindraM॒ na reja॑mAnama॒gniM gI॒rbhirnamo॑bhi॒rA kR॑Nudhvam | A yaM viprA॑so ma॒tibhi॑rgR॒Nanti॑ jA॒tave॑dasaM ju॒hvaM॑ sa॒hAnA॑m || tamusrAmindraM na rejamAnamagniM gIrbhirnamobhirA kRNudhvam | A yaM viprAso matibhirgRNanti jAtavedasaM juhvaM sahAnAm ||

hk transliteration