Rig Veda

Progress:2.3%

तमु॒स्रामिन्द्रं॒ न रेज॑मानम॒ग्निं गी॒र्भिर्नमो॑भि॒रा कृ॑णुध्वम् । आ यं विप्रा॑सो म॒तिभि॑र्गृ॒णन्ति॑ जा॒तवे॑दसं जु॒ह्वं॑ स॒हाना॑म् ॥ तमुस्रामिन्द्रं न रेजमानमग्निं गीर्भिर्नमोभिरा कृणुध्वम् । आ यं विप्रासो मतिभिर्गृणन्ति जातवेदसं जुह्वं सहानाम् ॥

sanskrit

Bring before us with praises, and with adorations, the brilliant Agni, the bestower of enjoyments, as ifhe were Indra, him, whom wise worshippers praise with hymns as Jātavedas, the sacrificer of the victorious Gods.

english translation

tamu॒srAmindraM॒ na reja॑mAnama॒gniM gI॒rbhirnamo॑bhi॒rA kR॑Nudhvam | A yaM viprA॑so ma॒tibhi॑rgR॒Nanti॑ jA॒tave॑dasaM ju॒hvaM॑ sa॒hAnA॑m || tamusrAmindraM na rejamAnamagniM gIrbhirnamobhirA kRNudhvam | A yaM viprAso matibhirgRNanti jAtavedasaM juhvaM sahAnAm ||

hk transliteration