Rig Veda

Progress:29.7%

म॒हत्तदुल्बं॒ स्थवि॑रं॒ तदा॑सी॒द्येनावि॑ष्टितः प्रवि॒वेशि॑था॒पः । विश्वा॑ अपश्यद्बहु॒धा ते॑ अग्ने॒ जात॑वेदस्त॒न्वो॑ दे॒व एक॑: ॥ महत्तदुल्बं स्थविरं तदासीद्येनाविष्टितः प्रविवेशिथापः । विश्वा अपश्यद्बहुधा ते अग्ने जातवेदस्तन्वो देव एकः ॥

sanskrit

(The gods speak). Great and very dense is the covering enveloped by which, Agni, you have enteredinto the waters. Agni Jātavedas, one deity has beheld all your manifold forms.

english translation

ma॒hattadulbaM॒ sthavi॑raM॒ tadA॑sI॒dyenAvi॑STitaH pravi॒vezi॑thA॒paH | vizvA॑ apazyadbahu॒dhA te॑ agne॒ jAta॑vedasta॒nvo॑ de॒va eka॑: || mahattadulbaM sthaviraM tadAsIdyenAviSTitaH pravivezithApaH | vizvA apazyadbahudhA te agne jAtavedastanvo deva ekaH ||

hk transliteration

को मा॑ ददर्श कत॒मः स दे॒वो यो मे॑ त॒न्वो॑ बहु॒धा प॒र्यप॑श्यत् । क्वाह॑ मित्रावरुणा क्षियन्त्य॒ग्नेर्विश्वा॑: स॒मिधो॑ देव॒यानी॑: ॥ को मा ददर्श कतमः स देवो यो मे तन्वो बहुधा पर्यपश्यत् । क्वाह मित्रावरुणा क्षियन्त्यग्नेर्विश्वाः समिधो देवयानीः ॥

sanskrit

(Agni speaks). Who has beheld me? Which is it of the deities who has fully seen my manifold forms?Where Mitra and Varuṇa, do Agni's luminous vehicles of the gods abide?

english translation

ko mA॑ dadarza kata॒maH sa de॒vo yo me॑ ta॒nvo॑ bahu॒dhA pa॒ryapa॑zyat | kvAha॑ mitrAvaruNA kSiyantya॒gnervizvA॑: sa॒midho॑ deva॒yAnI॑: || ko mA dadarza katamaH sa devo yo me tanvo bahudhA paryapazyat | kvAha mitrAvaruNA kSiyantyagnervizvAH samidho devayAnIH ||

hk transliteration

ऐच्छा॑म त्वा बहु॒धा जा॑तवेद॒: प्रवि॑ष्टमग्ने अ॒प्स्वोष॑धीषु । तं त्वा॑ य॒मो अ॑चिकेच्चित्रभानो दशान्तरु॒ष्याद॑ति॒रोच॑मानम् ॥ ऐच्छाम त्वा बहुधा जातवेदः प्रविष्टमग्ने अप्स्वोषधीषु । तं त्वा यमो अचिकेच्चित्रभानो दशान्तरुष्यादतिरोचमानम् ॥

sanskrit

(The gods). We sought for you, Agni Jātavedas, who had entered in many ways into the waters, intothe plural nts; Yama recognized you, who have adorable rays, blazing from your ten hiding-places.

english translation

aicchA॑ma tvA bahu॒dhA jA॑taveda॒: pravi॑STamagne a॒psvoSa॑dhISu | taM tvA॑ ya॒mo a॑cikeccitrabhAno dazAntaru॒SyAda॑ti॒roca॑mAnam || aicchAma tvA bahudhA jAtavedaH praviSTamagne apsvoSadhISu | taM tvA yamo acikeccitrabhAno dazAntaruSyAdatirocamAnam ||

hk transliteration

हो॒त्राद॒हं व॑रुण॒ बिभ्य॑दायं॒ नेदे॒व मा॑ यु॒नज॒न्नत्र॑ दे॒वाः । तस्य॑ मे त॒न्वो॑ बहु॒धा निवि॑ष्टा ए॒तमर्थं॒ न चि॑केता॒हम॒ग्निः ॥ होत्रादहं वरुण बिभ्यदायं नेदेव मा युनजन्नत्र देवाः । तस्य मे तन्वो बहुधा निविष्टा एतमर्थं न चिकेताहमग्निः ॥

sanskrit

(Agni). Divine Varuṇa, I have come hither, being afraid of hotā, lest the gods should again associateme with him; my forms have therefore entered (into the waters) in various plural ces. I, Agni, do not consent (toundertake) that office.

english translation

ho॒trAda॒haM va॑ruNa॒ bibhya॑dAyaM॒ nede॒va mA॑ yu॒naja॒nnatra॑ de॒vAH | tasya॑ me ta॒nvo॑ bahu॒dhA nivi॑STA e॒tamarthaM॒ na ci॑ketA॒hama॒gniH || hotrAdahaM varuNa bibhyadAyaM nedeva mA yunajannatra devAH | tasya me tanvo bahudhA niviSTA etamarthaM na ciketAhamagniH ||

hk transliteration

एहि॒ मनु॑र्देव॒युर्य॒ज्ञका॑मोऽरं॒कृत्या॒ तम॑सि क्षेष्यग्ने । सु॒गान्प॒थः कृ॑णुहि देव॒याना॒न्वह॑ ह॒व्यानि॑ सुमन॒स्यमा॑नः ॥ एहि मनुर्देवयुर्यज्ञकामोऽरंकृत्या तमसि क्षेष्यग्ने । सुगान्पथः कृणुहि देवयानान्वह हव्यानि सुमनस्यमानः ॥

sanskrit

(The gods). Come, Agni, the devout Manu (is) desirous of offering sacrifice; adorning yourself, youabide in darkness; make straight the paths traversed by the gods, and with a benevolent mind convey ouroblations.

english translation

ehi॒ manu॑rdeva॒yurya॒jJakA॑mo'raM॒kRtyA॒ tama॑si kSeSyagne | su॒gAnpa॒thaH kR॑Nuhi deva॒yAnA॒nvaha॑ ha॒vyAni॑ sumana॒syamA॑naH || ehi manurdevayuryajJakAmo'raMkRtyA tamasi kSeSyagne | sugAnpathaH kRNuhi devayAnAnvaha havyAni sumanasyamAnaH ||

hk transliteration