Rig Veda

Progress:29.9%

हो॒त्राद॒हं व॑रुण॒ बिभ्य॑दायं॒ नेदे॒व मा॑ यु॒नज॒न्नत्र॑ दे॒वाः । तस्य॑ मे त॒न्वो॑ बहु॒धा निवि॑ष्टा ए॒तमर्थं॒ न चि॑केता॒हम॒ग्निः ॥ होत्रादहं वरुण बिभ्यदायं नेदेव मा युनजन्नत्र देवाः । तस्य मे तन्वो बहुधा निविष्टा एतमर्थं न चिकेताहमग्निः ॥

sanskrit

(Agni). Divine Varuṇa, I have come hither, being afraid of hotā, lest the gods should again associateme with him; my forms have therefore entered (into the waters) in various plural ces. I, Agni, do not consent (toundertake) that office.

english translation

ho॒trAda॒haM va॑ruNa॒ bibhya॑dAyaM॒ nede॒va mA॑ yu॒naja॒nnatra॑ de॒vAH | tasya॑ me ta॒nvo॑ bahu॒dhA nivi॑STA e॒tamarthaM॒ na ci॑ketA॒hama॒gniH || hotrAdahaM varuNa bibhyadAyaM nedeva mA yunajannatra devAH | tasya me tanvo bahudhA niviSTA etamarthaM na ciketAhamagniH ||

hk transliteration