Rig Veda

Progress:28.7%

अ॒हं दां॑ गृण॒ते पूर्व्यं॒ वस्व॒हं ब्रह्म॑ कृणवं॒ मह्यं॒ वर्ध॑नम् । अ॒हं भु॑वं॒ यज॑मानस्य चोदि॒ताय॑ज्वनः साक्षि॒ विश्व॑स्मि॒न्भरे॑ ॥ अहं दां गृणते पूर्व्यं वस्वहं ब्रह्म कृणवं मह्यं वर्धनम् । अहं भुवं यजमानस्य चोदितायज्वनः साक्षि विश्वस्मिन्भरे ॥

sanskrit

I give excellent treasure to him who praises me, I render sacred prayer (a source) of greatness tomyself, I am the instrumental gator of the worshipper; I am the discomfiter in every battle of him who does not worship.

english translation

a॒haM dAM॑ gRNa॒te pUrvyaM॒ vasva॒haM brahma॑ kRNavaM॒ mahyaM॒ vardha॑nam | a॒haM bhu॑vaM॒ yaja॑mAnasya codi॒tAya॑jvanaH sAkSi॒ vizva॑smi॒nbhare॑ || ahaM dAM gRNate pUrvyaM vasvahaM brahma kRNavaM mahyaM vardhanam | ahaM bhuvaM yajamAnasya coditAyajvanaH sAkSi vizvasminbhare ||

hk transliteration

मां धु॒रिन्द्रं॒ नाम॑ दे॒वता॑ दि॒वश्च॒ ग्मश्चा॒पां च॑ ज॒न्तव॑: । अ॒हं हरी॒ वृष॑णा॒ विव्र॑ता र॒घू अ॒हं वज्रं॒ शव॑से धृ॒ष्ण्वा द॑दे ॥ मां धुरिन्द्रं नाम देवता दिवश्च ग्मश्चापां च जन्तवः । अहं हरी वृषणा विव्रता रघू अहं वज्रं शवसे धृष्ण्वा ददे ॥

sanskrit

Those born in heaven, in earth, and in the firmament, support me, whose name is Indra among thedeities (by their offerings). I (harness to my car) two bay steeds vigorous, many-functioned, rapid; I wield for my strength the fearful thunderbolt.

english translation

mAM dhu॒rindraM॒ nAma॑ de॒vatA॑ di॒vazca॒ gmazcA॒pAM ca॑ ja॒ntava॑: | a॒haM harI॒ vRSa॑NA॒ vivra॑tA ra॒ghU a॒haM vajraM॒ zava॑se dhR॒SNvA da॑de || mAM dhurindraM nAma devatA divazca gmazcApAM ca jantavaH | ahaM harI vRSaNA vivratA raghU ahaM vajraM zavase dhRSNvA dade ||

hk transliteration

अ॒हमत्कं॑ क॒वये॑ शिश्नथं॒ हथै॑र॒हं कुत्स॑मावमा॒भिरू॒तिभि॑: । अ॒हं शुष्ण॑स्य॒ श्नथि॑ता॒ वध॑र्यमं॒ न यो र॒र आर्यं॒ नाम॒ दस्य॑वे ॥ अहमत्कं कवये शिश्नथं हथैरहं कुत्समावमाभिरूतिभिः । अहं शुष्णस्य श्नथिता वधर्यमं न यो रर आर्यं नाम दस्यवे ॥

sanskrit

I smote Atka with many weapons for the defence of the sage; with those protections I preserved Kutsa;I am the slayer of Śuṣṇa; I grasped the thunderbolt I who have not given the water (nāma) of the Āryas to the Dasyu.

english translation

a॒hamatkaM॑ ka॒vaye॑ ziznathaM॒ hathai॑ra॒haM kutsa॑mAvamA॒bhirU॒tibhi॑: | a॒haM zuSNa॑sya॒ znathi॑tA॒ vadha॑ryamaM॒ na yo ra॒ra AryaM॒ nAma॒ dasya॑ve || ahamatkaM kavaye ziznathaM hathairahaM kutsamAvamAbhirUtibhiH | ahaM zuSNasya znathitA vadharyamaM na yo rara AryaM nAma dasyave ||

hk transliteration

अ॒हं पि॒तेव॑ वेत॒सूँर॒भिष्ट॑ये॒ तुग्रं॒ कुत्सा॑य॒ स्मदि॑भं च रन्धयम् । अ॒हं भु॑वं॒ यज॑मानस्य रा॒जनि॒ प्र यद्भरे॒ तुज॑ये॒ न प्रि॒याधृषे॑ ॥ अहं पितेव वेतसूँरभिष्टये तुग्रं कुत्साय स्मदिभं च रन्धयम् । अहं भुवं यजमानस्य राजनि प्र यद्भरे तुजये न प्रियाधृषे ॥

sanskrit

Like a father (for a son), I brought under subjection to Kutsa, at his desire, the Vetasūs and Tugraand Smadibha I have been in plural ce of a sovereign to the worshipper when I bring (to him) as to a son acceptable(gifts) for assailing (his enemies).

english translation

a॒haM pi॒teva॑ veta॒sU~ra॒bhiSTa॑ye॒ tugraM॒ kutsA॑ya॒ smadi॑bhaM ca randhayam | a॒haM bhu॑vaM॒ yaja॑mAnasya rA॒jani॒ pra yadbhare॒ tuja॑ye॒ na pri॒yAdhRSe॑ || ahaM piteva vetasU~rabhiSTaye tugraM kutsAya smadibhaM ca randhayam | ahaM bhuvaM yajamAnasya rAjani pra yadbhare tujaye na priyAdhRSe ||

hk transliteration

अ॒हं र॑न्धयं॒ मृग॑यं श्रु॒तर्व॑णे॒ यन्माजि॑हीत व॒युना॑ च॒नानु॒षक् । अ॒हं वे॒शं न॒म्रमा॒यवे॑ऽकरम॒हं सव्या॑य॒ पड्गृ॑भिमरन्धयम् ॥ अहं रन्धयं मृगयं श्रुतर्वणे यन्माजिहीत वयुना चनानुषक् । अहं वेशं नम्रमायवेऽकरमहं सव्याय पड्गृभिमरन्धयम् ॥

sanskrit

I have brought Mṛgaya under subjection to Śrutarvan; when he came to me, (he was) earnestlyengaged in supplication. I humiliated Veśa for Āyu; I subjugated Padgṛbhi for Savya.

english translation

a॒haM ra॑ndhayaM॒ mRga॑yaM zru॒tarva॑Ne॒ yanmAji॑hIta va॒yunA॑ ca॒nAnu॒Sak | a॒haM ve॒zaM na॒mramA॒yave॑'karama॒haM savyA॑ya॒ paDgR॑bhimarandhayam || ahaM randhayaM mRgayaM zrutarvaNe yanmAjihIta vayunA canAnuSak | ahaM vezaM namramAyave'karamahaM savyAya paDgRbhimarandhayam ||

hk transliteration