Rig Veda

Progress:28.8%

अ॒हं पि॒तेव॑ वेत॒सूँर॒भिष्ट॑ये॒ तुग्रं॒ कुत्सा॑य॒ स्मदि॑भं च रन्धयम् । अ॒हं भु॑वं॒ यज॑मानस्य रा॒जनि॒ प्र यद्भरे॒ तुज॑ये॒ न प्रि॒याधृषे॑ ॥ अहं पितेव वेतसूँरभिष्टये तुग्रं कुत्साय स्मदिभं च रन्धयम् । अहं भुवं यजमानस्य राजनि प्र यद्भरे तुजये न प्रियाधृषे ॥

sanskrit

Like a father (for a son), I brought under subjection to Kutsa, at his desire, the Vetasūs and Tugraand Smadibha I have been in plural ce of a sovereign to the worshipper when I bring (to him) as to a son acceptable(gifts) for assailing (his enemies).

english translation

a॒haM pi॒teva॑ veta॒sU~ra॒bhiSTa॑ye॒ tugraM॒ kutsA॑ya॒ smadi॑bhaM ca randhayam | a॒haM bhu॑vaM॒ yaja॑mAnasya rA॒jani॒ pra yadbhare॒ tuja॑ye॒ na pri॒yAdhRSe॑ || ahaM piteva vetasU~rabhiSTaye tugraM kutsAya smadibhaM ca randhayam | ahaM bhuvaM yajamAnasya rAjani pra yadbhare tujaye na priyAdhRSe ||

hk transliteration