Rig Veda

Progress:28.9%

अ॒हं र॑न्धयं॒ मृग॑यं श्रु॒तर्व॑णे॒ यन्माजि॑हीत व॒युना॑ च॒नानु॒षक् । अ॒हं वे॒शं न॒म्रमा॒यवे॑ऽकरम॒हं सव्या॑य॒ पड्गृ॑भिमरन्धयम् ॥ अहं रन्धयं मृगयं श्रुतर्वणे यन्माजिहीत वयुना चनानुषक् । अहं वेशं नम्रमायवेऽकरमहं सव्याय पड्गृभिमरन्धयम् ॥

sanskrit

I have brought Mṛgaya under subjection to Śrutarvan; when he came to me, (he was) earnestlyengaged in supplication. I humiliated Veśa for Āyu; I subjugated Padgṛbhi for Savya.

english translation

a॒haM ra॑ndhayaM॒ mRga॑yaM zru॒tarva॑Ne॒ yanmAji॑hIta va॒yunA॑ ca॒nAnu॒Sak | a॒haM ve॒zaM na॒mramA॒yave॑'karama॒haM savyA॑ya॒ paDgR॑bhimarandhayam || ahaM randhayaM mRgayaM zrutarvaNe yanmAjihIta vayunA canAnuSak | ahaM vezaM namramAyave'karamahaM savyAya paDgRbhimarandhayam ||

hk transliteration