Rig Veda

Progress:29.0%

अ॒हं स यो नव॑वास्त्वं बृ॒हद्र॑थं॒ सं वृ॒त्रेव॒ दासं॑ वृत्र॒हारु॑जम् । यद्व॒र्धय॑न्तं प्र॒थय॑न्तमानु॒षग्दू॒रे पा॒रे रज॑सो रोच॒नाक॑रम् ॥ अहं स यो नववास्त्वं बृहद्रथं सं वृत्रेव दासं वृत्रहारुजम् । यद्वर्धयन्तं प्रथयन्तमानुषग्दूरे पारे रजसो रोचनाकरम् ॥

sanskrit

I, the slayer of Vṛtra, am he who crushed Navavāstva and Bṛhadratha, (who crushed) Dāsa like aVṛtra, when I drove to the distant shore of the shining world, (both) my augmenting and outstretched (foes) one after the other.

english translation

a॒haM sa yo nava॑vAstvaM bR॒hadra॑thaM॒ saM vR॒treva॒ dAsaM॑ vRtra॒hAru॑jam | yadva॒rdhaya॑ntaM pra॒thaya॑ntamAnu॒SagdU॒re pA॒re raja॑so roca॒nAka॑ram || ahaM sa yo navavAstvaM bRhadrathaM saM vRtreva dAsaM vRtrahArujam | yadvardhayantaM prathayantamAnuSagdUre pAre rajaso rocanAkaram ||

hk transliteration

अ॒हं सूर्य॑स्य॒ परि॑ याम्या॒शुभि॒: प्रैत॒शेभि॒र्वह॑मान॒ ओज॑सा । यन्मा॑ सा॒वो मनु॑ष॒ आह॑ नि॒र्णिज॒ ऋध॑क्कृषे॒ दासं॒ कृत्व्यं॒ हथै॑: ॥ अहं सूर्यस्य परि याम्याशुभिः प्रैतशेभिर्वहमान ओजसा । यन्मा सावो मनुष आह निर्णिज ऋधक्कृषे दासं कृत्व्यं हथैः ॥

sanskrit

Conveyed by the swift white horses of Sūrya, I hasten forth by my power; when the effused libation ofa man invokes me to the brilliant form of the sacrifice, I drive off with my weapons the destroyer who is to be slain.

english translation

a॒haM sUrya॑sya॒ pari॑ yAmyA॒zubhi॒: praita॒zebhi॒rvaha॑mAna॒ oja॑sA | yanmA॑ sA॒vo manu॑Sa॒ Aha॑ ni॒rNija॒ Rdha॑kkRSe॒ dAsaM॒ kRtvyaM॒ hathai॑: || ahaM sUryasya pari yAmyAzubhiH praitazebhirvahamAna ojasA | yanmA sAvo manuSa Aha nirNija RdhakkRSe dAsaM kRtvyaM hathaiH ||

hk transliteration

अ॒हं स॑प्त॒हा नहु॑षो॒ नहु॑ष्टर॒: प्राश्रा॑वयं॒ शव॑सा तु॒र्वशं॒ यदु॑म् । अ॒हं न्य१॒॑न्यं सह॑सा॒ सह॑स्करं॒ नव॒ व्राध॑तो नव॒तिं च॑ वक्षयम् ॥ अहं सप्तहा नहुषो नहुष्टरः प्राश्रावयं शवसा तुर्वशं यदुम् । अहं न्यन्यं सहसा सहस्करं नव व्राधतो नवतिं च वक्षयम् ॥

sanskrit

I am the slayer of seven (asuras); I am the especial bond of bonds; I have made Turvaśa and Yadufamous through prowess; I have strengthened another (worshipper) with strength; I have demolished ninety andnine powerful (foes).

english translation

a॒haM sa॑pta॒hA nahu॑So॒ nahu॑STara॒: prAzrA॑vayaM॒ zava॑sA tu॒rvazaM॒ yadu॑m | a॒haM nya1॒॑nyaM saha॑sA॒ saha॑skaraM॒ nava॒ vrAdha॑to nava॒tiM ca॑ vakSayam || ahaM saptahA nahuSo nahuSTaraH prAzrAvayaM zavasA turvazaM yadum | ahaM nyanyaM sahasA sahaskaraM nava vrAdhato navatiM ca vakSayam ||

hk transliteration

अ॒हं स॒प्त स्र॒वतो॑ धारयं॒ वृषा॑ द्रवि॒त्न्व॑: पृथि॒व्यां सी॒रा अधि॑ । अ॒हमर्णां॑सि॒ वि ति॑रामि सु॒क्रतु॑र्यु॒धा वि॑दं॒ मन॑वे गा॒तुमि॒ष्टये॑ ॥ अहं सप्त स्रवतो धारयं वृषा द्रवित्न्वः पृथिव्यां सीरा अधि । अहमर्णांसि वि तिरामि सुक्रतुर्युधा विदं मनवे गातुमिष्टये ॥

sanskrit

The showerer (of rain), I supported the seven rivers flowing and meandering over the earth; doer ofgood deeds, I spread out the waters; I found by war a path for man to go in.

english translation

a॒haM sa॒pta sra॒vato॑ dhArayaM॒ vRSA॑ dravi॒tnva॑: pRthi॒vyAM sI॒rA adhi॑ | a॒hamarNAM॑si॒ vi ti॑rAmi su॒kratu॑ryu॒dhA vi॑daM॒ mana॑ve gA॒tumi॒STaye॑ || ahaM sapta sravato dhArayaM vRSA dravitnvaH pRthivyAM sIrA adhi | ahamarNAMsi vi tirAmi sukraturyudhA vidaM manave gAtumiSTaye ||

hk transliteration

अ॒हं तदा॑सु धारयं॒ यदा॑सु॒ न दे॒वश्च॒न त्वष्टाधा॑रय॒द्रुश॑त् । स्पा॒र्हं गवा॒मूध॑स्सु व॒क्षणा॒स्वा मधो॒र्मधु॒ श्वात्र्यं॒ सोम॑मा॒शिर॑म् ॥ अहं तदासु धारयं यदासु न देवश्चन त्वष्टाधारयद्रुशत् । स्पार्हं गवामूधस्सु वक्षणास्वा मधोर्मधु श्वात्र्यं सोममाशिरम् ॥

sanskrit

I have kept up in them that which no deity, not even Tvaṣṭā, has maintained, bright, desirable,(contained) in the udders of the cows; in the rivers (I uphold) the water up to the (source of the) water, the delightful Soma and the milk and curds.

english translation

a॒haM tadA॑su dhArayaM॒ yadA॑su॒ na de॒vazca॒na tvaSTAdhA॑raya॒druza॑t | spA॒rhaM gavA॒mUdha॑ssu va॒kSaNA॒svA madho॒rmadhu॒ zvAtryaM॒ soma॑mA॒zira॑m || ahaM tadAsu dhArayaM yadAsu na devazcana tvaSTAdhArayadruzat | spArhaM gavAmUdhassu vakSaNAsvA madhormadhu zvAtryaM somamAziram ||

hk transliteration