Rig Veda

Progress:29.2%

अ॒हं तदा॑सु धारयं॒ यदा॑सु॒ न दे॒वश्च॒न त्वष्टाधा॑रय॒द्रुश॑त् । स्पा॒र्हं गवा॒मूध॑स्सु व॒क्षणा॒स्वा मधो॒र्मधु॒ श्वात्र्यं॒ सोम॑मा॒शिर॑म् ॥ अहं तदासु धारयं यदासु न देवश्चन त्वष्टाधारयद्रुशत् । स्पार्हं गवामूधस्सु वक्षणास्वा मधोर्मधु श्वात्र्यं सोममाशिरम् ॥

sanskrit

I have kept up in them that which no deity, not even Tvaṣṭā, has maintained, bright, desirable,(contained) in the udders of the cows; in the rivers (I uphold) the water up to the (source of the) water, the delightful Soma and the milk and curds.

english translation

a॒haM tadA॑su dhArayaM॒ yadA॑su॒ na de॒vazca॒na tvaSTAdhA॑raya॒druza॑t | spA॒rhaM gavA॒mUdha॑ssu va॒kSaNA॒svA madho॒rmadhu॒ zvAtryaM॒ soma॑mA॒zira॑m || ahaM tadAsu dhArayaM yadAsu na devazcana tvaSTAdhArayadruzat | spArhaM gavAmUdhassu vakSaNAsvA madhormadhu zvAtryaM somamAziram ||

hk transliteration