Rig Veda

Progress:28.7%

अ॒हं दां॑ गृण॒ते पूर्व्यं॒ वस्व॒हं ब्रह्म॑ कृणवं॒ मह्यं॒ वर्ध॑नम् । अ॒हं भु॑वं॒ यज॑मानस्य चोदि॒ताय॑ज्वनः साक्षि॒ विश्व॑स्मि॒न्भरे॑ ॥ अहं दां गृणते पूर्व्यं वस्वहं ब्रह्म कृणवं मह्यं वर्धनम् । अहं भुवं यजमानस्य चोदितायज्वनः साक्षि विश्वस्मिन्भरे ॥

sanskrit

I give excellent treasure to him who praises me, I render sacred prayer (a source) of greatness tomyself, I am the instrumental gator of the worshipper; I am the discomfiter in every battle of him who does not worship.

english translation

a॒haM dAM॑ gRNa॒te pUrvyaM॒ vasva॒haM brahma॑ kRNavaM॒ mahyaM॒ vardha॑nam | a॒haM bhu॑vaM॒ yaja॑mAnasya codi॒tAya॑jvanaH sAkSi॒ vizva॑smi॒nbhare॑ || ahaM dAM gRNate pUrvyaM vasvahaM brahma kRNavaM mahyaM vardhanam | ahaM bhuvaM yajamAnasya coditAyajvanaH sAkSi vizvasminbhare ||

hk transliteration