Rig Veda

Progress:17.4%

हि॒नोता॑ नो अध्व॒रं दे॑वय॒ज्या हि॒नोत॒ ब्रह्म॑ स॒नये॒ धना॑नाम् । ऋ॒तस्य॒ योगे॒ वि ष्य॑ध्व॒मूध॑: श्रुष्टी॒वरी॑र्भूतना॒स्मभ्य॑मापः ॥ हिनोता नो अध्वरं देवयज्या हिनोत ब्रह्म सनये धनानाम् । ऋतस्य योगे वि ष्यध्वमूधः श्रुष्टीवरीर्भूतनास्मभ्यमापः ॥

sanskrit

Direct our sacrifice to the worship of the gods; direct our adoration to the acquisition of wealth; openthe udder on the occasion of (this) rite; be to us, waters, the givers of felicity.

english translation

hi॒notA॑ no adhva॒raM de॑vaya॒jyA hi॒nota॒ brahma॑ sa॒naye॒ dhanA॑nAm | R॒tasya॒ yoge॒ vi Sya॑dhva॒mUdha॑: zruSTI॒varI॑rbhUtanA॒smabhya॑mApaH || hinotA no adhvaraM devayajyA hinota brahma sanaye dhanAnAm | Rtasya yoge vi SyadhvamUdhaH zruSTIvarIrbhUtanAsmabhyamApaH ||

hk transliteration

आपो॑ रेवती॒: क्षय॑था॒ हि वस्व॒: क्रतुं॑ च भ॒द्रं बि॑भृ॒थामृतं॑ च । रा॒यश्च॒ स्थ स्व॑प॒त्यस्य॒ पत्नी॒: सर॑स्वती॒ तद्गृ॑ण॒ते वयो॑ धात् ॥ आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रं बिभृथामृतं च । रायश्च स्थ स्वपत्यस्य पत्नीः सरस्वती तद्गृणते वयो धात् ॥

sanskrit

Opulent waters, you rule over riches; you support good fortune, pious rites, and immortality; you arethe protectresses of wealth and of offspring; may Sarasvatī bestow all this opulence on him who praises you.

english translation

Apo॑ revatI॒: kSaya॑thA॒ hi vasva॒: kratuM॑ ca bha॒draM bi॑bhR॒thAmRtaM॑ ca | rA॒yazca॒ stha sva॑pa॒tyasya॒ patnI॒: sara॑svatI॒ tadgR॑Na॒te vayo॑ dhAt || Apo revatIH kSayathA hi vasvaH kratuM ca bhadraM bibhRthAmRtaM ca | rAyazca stha svapatyasya patnIH sarasvatI tadgRNate vayo dhAt ||

hk transliteration

प्रति॒ यदापो॒ अदृ॑श्रमाय॒तीर्घृ॒तं पयां॑सि॒ बिभ्र॑ती॒र्मधू॑नि । अ॒ध्व॒र्युभि॒र्मन॑सा संविदा॒ना इन्द्रा॑य॒ सोमं॒ सुषु॑तं॒ भर॑न्तीः ॥ प्रति यदापो अदृश्रमायतीर्घृतं पयांसि बिभ्रतीर्मधूनि । अध्वर्युभिर्मनसा संविदाना इन्द्राय सोमं सुषुतं भरन्तीः ॥

sanskrit

I behold you, waters, coming to (the sacrifice), conveying the butter, the water, the sweet (Soma);conversing mentally with the priests, and bringing the well-effused Soma for Indra.

english translation

prati॒ yadApo॒ adR॑zramAya॒tIrghR॒taM payAM॑si॒ bibhra॑tI॒rmadhU॑ni | a॒dhva॒ryubhi॒rmana॑sA saMvidA॒nA indrA॑ya॒ somaM॒ suSu॑taM॒ bhara॑ntIH || prati yadApo adRzramAyatIrghRtaM payAMsi bibhratIrmadhUni | adhvaryubhirmanasA saMvidAnA indrAya somaM suSutaM bharantIH ||

hk transliteration

एमा अ॑ग्मन्रे॒वती॑र्जी॒वध॑न्या॒ अध्व॑र्यवः सा॒दय॑ता सखायः । नि ब॒र्हिषि॑ धत्तन सोम्यासो॒ऽपां नप्त्रा॑ संविदा॒नास॑ एनाः ॥ एमा अग्मन्रेवतीर्जीवधन्या अध्वर्यवः सादयता सखायः । नि बर्हिषि धत्तन सोम्यासोऽपां नप्त्रा संविदानास एनाः ॥

sanskrit

These opulent and life-sustaining (waters) have come (to my sacrifice); friendly priests, make them sitdown; plural ce them on the sacred grass, you offerers of the Soma, conversing with the grandson of the waters.

english translation

emA a॑gmanre॒vatI॑rjI॒vadha॑nyA॒ adhva॑ryavaH sA॒daya॑tA sakhAyaH | ni ba॒rhiSi॑ dhattana somyAso॒'pAM naptrA॑ saMvidA॒nAsa॑ enAH || emA agmanrevatIrjIvadhanyA adhvaryavaH sAdayatA sakhAyaH | ni barhiSi dhattana somyAso'pAM naptrA saMvidAnAsa enAH ||

hk transliteration

आग्म॒न्नाप॑ उश॒तीर्ब॒र्हिरेदं न्य॑ध्व॒रे अ॑सदन्देव॒यन्ती॑: । अध्व॑र्यवः सुनु॒तेन्द्रा॑य॒ सोम॒मभू॑दु वः सु॒शका॑ देवय॒ज्या ॥ आग्मन्नाप उशतीर्बर्हिरेदं न्यध्वरे असदन्देवयन्तीः । अध्वर्यवः सुनुतेन्द्राय सोममभूदु वः सुशका देवयज्या ॥

sanskrit

The waters desiring (it) have come to this sacred grass, and wishing to satisfy the gods, have satdown at our sacrifice; express priests, the Soma for Indrra; for you the worship of the gods is easy.

english translation

Agma॒nnApa॑ uza॒tIrba॒rhiredaM nya॑dhva॒re a॑sadandeva॒yantI॑: | adhva॑ryavaH sunu॒tendrA॑ya॒ soma॒mabhU॑du vaH su॒zakA॑ devaya॒jyA || AgmannApa uzatIrbarhiredaM nyadhvare asadandevayantIH | adhvaryavaH sunutendrAya somamabhUdu vaH suzakA devayajyA ||

hk transliteration