Rig Veda

Progress:17.4%

आपो॑ रेवती॒: क्षय॑था॒ हि वस्व॒: क्रतुं॑ च भ॒द्रं बि॑भृ॒थामृतं॑ च । रा॒यश्च॒ स्थ स्व॑प॒त्यस्य॒ पत्नी॒: सर॑स्वती॒ तद्गृ॑ण॒ते वयो॑ धात् ॥ आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रं बिभृथामृतं च । रायश्च स्थ स्वपत्यस्य पत्नीः सरस्वती तद्गृणते वयो धात् ॥

sanskrit

Opulent waters, you rule over riches; you support good fortune, pious rites, and immortality; you arethe protectresses of wealth and of offspring; may Sarasvatī bestow all this opulence on him who praises you.

english translation

Apo॑ revatI॒: kSaya॑thA॒ hi vasva॒: kratuM॑ ca bha॒draM bi॑bhR॒thAmRtaM॑ ca | rA॒yazca॒ stha sva॑pa॒tyasya॒ patnI॒: sara॑svatI॒ tadgR॑Na॒te vayo॑ dhAt || Apo revatIH kSayathA hi vasvaH kratuM ca bhadraM bibhRthAmRtaM ca | rAyazca stha svapatyasya patnIH sarasvatI tadgRNate vayo dhAt ||

hk transliteration