Rig Veda

Progress:17.4%

हि॒नोता॑ नो अध्व॒रं दे॑वय॒ज्या हि॒नोत॒ ब्रह्म॑ स॒नये॒ धना॑नाम् । ऋ॒तस्य॒ योगे॒ वि ष्य॑ध्व॒मूध॑: श्रुष्टी॒वरी॑र्भूतना॒स्मभ्य॑मापः ॥ हिनोता नो अध्वरं देवयज्या हिनोत ब्रह्म सनये धनानाम् । ऋतस्य योगे वि ष्यध्वमूधः श्रुष्टीवरीर्भूतनास्मभ्यमापः ॥

sanskrit

Direct our sacrifice to the worship of the gods; direct our adoration to the acquisition of wealth; openthe udder on the occasion of (this) rite; be to us, waters, the givers of felicity.

english translation

hi॒notA॑ no adhva॒raM de॑vaya॒jyA hi॒nota॒ brahma॑ sa॒naye॒ dhanA॑nAm | R॒tasya॒ yoge॒ vi Sya॑dhva॒mUdha॑: zruSTI॒varI॑rbhUtanA॒smabhya॑mApaH || hinotA no adhvaraM devayajyA hinota brahma sanaye dhanAnAm | Rtasya yoge vi SyadhvamUdhaH zruSTIvarIrbhUtanAsmabhyamApaH ||

hk transliteration