Rig Veda

Progress:16.8%

प्र दे॑व॒त्रा ब्रह्म॑णे गा॒तुरे॑त्व॒पो अच्छा॒ मन॑सो॒ न प्रयु॑क्ति । म॒हीं मि॒त्रस्य॒ वरु॑णस्य धा॒सिं पृ॑थु॒ज्रय॑से रीरधा सुवृ॒क्तिम् ॥ प्र देवत्रा ब्रह्मणे गातुरेत्वपो अच्छा मनसो न प्रयुक्ति । महीं मित्रस्य वरुणस्य धासिं पृथुज्रयसे रीरधा सुवृक्तिम् ॥

sanskrit

(Honoured) by adoration, let the advancing Soma approach the celestial waters like the celerity of themind; offer abundant (sacrificial) food, and perfect praise for the sake of Mitra and Varuṇa, and for (Indra) therapid mover.

english translation

pra de॑va॒trA brahma॑Ne gA॒ture॑tva॒po acchA॒ mana॑so॒ na prayu॑kti | ma॒hIM mi॒trasya॒ varu॑Nasya dhA॒siM pR॑thu॒jraya॑se rIradhA suvR॒ktim || pra devatrA brahmaNe gAturetvapo acchA manaso na prayukti | mahIM mitrasya varuNasya dhAsiM pRthujrayase rIradhA suvRktim ||

hk transliteration

अध्व॑र्यवो ह॒विष्म॑न्तो॒ हि भू॒ताच्छा॒प इ॑तोश॒तीरु॑शन्तः । अव॒ याश्चष्टे॑ अरु॒णः सु॑प॒र्णस्तमास्य॑ध्वमू॒र्मिम॒द्या सु॑हस्ताः ॥ अध्वर्यवो हविष्मन्तो हि भूताच्छाप इतोशतीरुशन्तः । अव याश्चष्टे अरुणः सुपर्णस्तमास्यध्वमूर्मिमद्या सुहस्ताः ॥

sanskrit

Priests, since you are charged with the libation, desiring (to present it), proceed to the waters desiring(to receive it), to those (waters) which the red hawk beholds descending (from the clouds); do you,dextrous-handed (priests), cast today that flood (of Soma) into (the consecrated water).

english translation

adhva॑ryavo ha॒viSma॑nto॒ hi bhU॒tAcchA॒pa i॑toza॒tIru॑zantaH | ava॒ yAzcaSTe॑ aru॒NaH su॑pa॒rNastamAsya॑dhvamU॒rmima॒dyA su॑hastAH || adhvaryavo haviSmanto hi bhUtAcchApa itozatIruzantaH | ava yAzcaSTe aruNaH suparNastamAsyadhvamUrmimadyA suhastAH ||

hk transliteration

अध्व॑र्यवो॒ऽप इ॑ता समु॒द्रम॒पां नपा॑तं ह॒विषा॑ यजध्वम् । स वो॑ दददू॒र्मिम॒द्या सुपू॑तं॒ तस्मै॒ सोमं॒ मधु॑मन्तं सुनोत ॥ अध्वर्यवोऽप इता समुद्रमपां नपातं हविषा यजध्वम् । स वो दददूर्मिमद्या सुपूतं तस्मै सोमं मधुमन्तं सुनोत ॥

sanskrit

Go, priests, to the water, to the reservoir; worship the grandson of the waters with oblations; may hetoday give you the consecrated water, and do you pour forth to him the sweet-flavoured Soma.

english translation

adhva॑ryavo॒'pa i॑tA samu॒drama॒pAM napA॑taM ha॒viSA॑ yajadhvam | sa vo॑ dadadU॒rmima॒dyA supU॑taM॒ tasmai॒ somaM॒ madhu॑mantaM sunota || adhvaryavo'pa itA samudramapAM napAtaM haviSA yajadhvam | sa vo dadadUrmimadyA supUtaM tasmai somaM madhumantaM sunota ||

hk transliteration

यो अ॑नि॒ध्मो दीद॑यद॒प्स्व१॒॑न्तर्यं विप्रा॑स॒ ईळ॑ते अध्व॒रेषु॑ । अपां॑ नपा॒न्मधु॑मतीर॒पो दा॒ याभि॒रिन्द्रो॑ वावृ॒धे वी॒र्या॑य ॥ यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईळते अध्वरेषु । अपां नपान्मधुमतीरपो दा याभिरिन्द्रो वावृधे वीर्याय ॥

sanskrit

(He) who shines, without fuel, in the midst of the waters, he whom the pious worship at sacrifices,grandson of the waters, give us those sweet waters by which (mixed with the Soma), Indra is elevated to heroism.

english translation

yo a॑ni॒dhmo dIda॑yada॒psva1॒॑ntaryaM viprA॑sa॒ ILa॑te adhva॒reSu॑ | apAM॑ napA॒nmadhu॑matIra॒po dA॒ yAbhi॒rindro॑ vAvR॒dhe vI॒ryA॑ya || yo anidhmo dIdayadapsvantaryaM viprAsa ILate adhvareSu | apAM napAnmadhumatIrapo dA yAbhirindro vAvRdhe vIryAya ||

hk transliteration

याभि॒: सोमो॒ मोद॑ते॒ हर्ष॑ते च कल्या॒णीभि॑र्युव॒तिभि॒र्न मर्य॑: । ता अ॑ध्वर्यो अ॒पो अच्छा॒ परे॑हि॒ यदा॑सि॒ञ्चा ओष॑धीभिः पुनीतात् ॥ याभिः सोमो मोदते हर्षते च कल्याणीभिर्युवतिभिर्न मर्यः । ता अध्वर्यो अपो अच्छा परेहि यदासिञ्चा ओषधीभिः पुनीतात् ॥

sanskrit

Those waters with which Soma sports and delights as a man (sports) with elegant young damsels; doyou, priest, approach to obtain them; when you sprinkle them (in libation), purify (them with the filter) along with the plants.

english translation

yAbhi॒: somo॒ moda॑te॒ harSa॑te ca kalyA॒NIbhi॑ryuva॒tibhi॒rna marya॑: | tA a॑dhvaryo a॒po acchA॒ pare॑hi॒ yadA॑si॒JcA oSa॑dhIbhiH punItAt || yAbhiH somo modate harSate ca kalyANIbhiryuvatibhirna maryaH | tA adhvaryo apo acchA parehi yadAsiJcA oSadhIbhiH punItAt ||

hk transliteration