Rig Veda

Progress:0.9%

इ॒नो रा॑जन्नर॒तिः समि॑द्धो॒ रौद्रो॒ दक्षा॑य सुषु॒माँ अ॑दर्शि । चि॒किद्वि भा॑ति भा॒सा बृ॑ह॒तासि॑क्नीमेति॒ रुश॑तीम॒पाज॑न् ॥ इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमाँ अदर्शि । चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् ॥

sanskrit

Royal Agni, (you are) the lord (of all). He who is the conveyer of the oblation, the radiant, theformidable, the recipient of the Soma, is manifested for the benefaction (of the worshipper); all-knowing, heshines forth with great lustre; he proceeds, scattering the glimmering darkness.

english translation

i॒no rA॑jannara॒tiH sami॑ddho॒ raudro॒ dakSA॑ya suSu॒mA~ a॑darzi | ci॒kidvi bhA॑ti bhA॒sA bR॑ha॒tAsi॑knImeti॒ ruza॑tIma॒pAja॑n || ino rAjannaratiH samiddho raudro dakSAya suSumA~ adarzi | cikidvi bhAti bhAsA bRhatAsiknImeti ruzatImapAjan ||

hk transliteration

कृ॒ष्णां यदेनी॑म॒भि वर्प॑सा॒ भूज्ज॒नय॒न्योषां॑ बृह॒तः पि॒तुर्जाम् । ऊ॒र्ध्वं भा॒नुं सूर्य॑स्य स्तभा॒यन्दि॒वो वसु॑भिरर॒तिर्वि भा॑ति ॥ कृष्णां यदेनीमभि वर्पसा भूज्जनयन्योषां बृहतः पितुर्जाम् । ऊर्ध्वं भानुं सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ॥

sanskrit

When he has overcome the dark departing (night) by his radiance, then, begetting the damsel, thedaughter of the great father, he shines in his course with the treasures of heaven, establishing above the light ofthe sun.

english translation

kR॒SNAM yadenI॑ma॒bhi varpa॑sA॒ bhUjja॒naya॒nyoSAM॑ bRha॒taH pi॒turjAm | U॒rdhvaM bhA॒nuM sUrya॑sya stabhA॒yandi॒vo vasu॑bhirara॒tirvi bhA॑ti || kRSNAM yadenImabhi varpasA bhUjjanayanyoSAM bRhataH piturjAm | UrdhvaM bhAnuM sUryasya stabhAyandivo vasubhiraratirvi bhAti ||

hk transliteration

भ॒द्रो भ॒द्रया॒ सच॑मान॒ आगा॒त्स्वसा॑रं जा॒रो अ॒भ्ये॑ति प॒श्चात् । सु॒प्र॒के॒तैर्द्युभि॑र॒ग्निर्वि॒तिष्ठ॒न्रुश॑द्भि॒र्वर्णै॑र॒भि रा॒मम॑स्थात् ॥ भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् । सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् ॥

sanskrit

He has come auspicious, waited on by the auspicious (light); he afterwards approaches his sister(dawn) like a gallant; Agni, spreading everywhere, with omniscient rays overpowers the dark (night) the brilliant beams.

english translation

bha॒dro bha॒drayA॒ saca॑mAna॒ AgA॒tsvasA॑raM jA॒ro a॒bhye॑ti pa॒zcAt | su॒pra॒ke॒tairdyubhi॑ra॒gnirvi॒tiSTha॒nruza॑dbhi॒rvarNai॑ra॒bhi rA॒mama॑sthAt || bhadro bhadrayA sacamAna AgAtsvasAraM jAro abhyeti pazcAt | supraketairdyubhiragnirvitiSThanruzadbhirvarNairabhi rAmamasthAt ||

hk transliteration

अ॒स्य यामा॑सो बृह॒तो न व॒ग्नूनिन्धा॑ना अ॒ग्नेः सख्यु॑: शि॒वस्य॑ । ईड्य॑स्य॒ वृष्णो॑ बृह॒तः स्वासो॒ भामा॑सो॒ याम॑न्न॒क्तव॑श्चिकित्रे ॥ अस्य यामासो बृहतो न वग्नूनिन्धाना अग्नेः सख्युः शिवस्य । ईड्यस्य वृष्णो बृहतः स्वासो भामासो यामन्नक्तवश्चिकित्रे ॥

sanskrit

The blazing flames of that mighty Agni do not (deter) his adorers; the fierce flames of the friendlyauspicious adorable (Agni), the showerer of (benefits), the vast, the strong-mouthed, are visible in the sacrifice.

english translation

a॒sya yAmA॑so bRha॒to na va॒gnUnindhA॑nA a॒gneH sakhyu॑: zi॒vasya॑ | IDya॑sya॒ vRSNo॑ bRha॒taH svAso॒ bhAmA॑so॒ yAma॑nna॒ktava॑zcikitre || asya yAmAso bRhato na vagnUnindhAnA agneH sakhyuH zivasya | IDyasya vRSNo bRhataH svAso bhAmAso yAmannaktavazcikitre ||

hk transliteration

स्व॒ना न यस्य॒ भामा॑स॒: पव॑न्ते॒ रोच॑मानस्य बृह॒तः सु॒दिव॑: । ज्येष्ठे॑भि॒र्यस्तेजि॑ष्ठैः क्रीळु॒मद्भि॒र्वर्षि॑ष्ठेभिर्भा॒नुभि॒र्नक्ष॑ति॒ द्याम् ॥ स्वना न यस्य भामासः पवन्ते रोचमानस्य बृहतः सुदिवः । ज्येष्ठेभिर्यस्तेजिष्ठैः क्रीळुमद्भिर्वर्षिष्ठेभिर्भानुभिर्नक्षति द्याम् ॥

sanskrit

The flames of whom, radiant, vast, bright-shining, go roaring like the winds; who covers the sky withmost excellent, most lustrous, most sportive and most mighty rays.

english translation

sva॒nA na yasya॒ bhAmA॑sa॒: pava॑nte॒ roca॑mAnasya bRha॒taH su॒diva॑: | jyeSThe॑bhi॒ryasteji॑SThaiH krILu॒madbhi॒rvarSi॑SThebhirbhA॒nubhi॒rnakSa॑ti॒ dyAm || svanA na yasya bhAmAsaH pavante rocamAnasya bRhataH sudivaH | jyeSThebhiryastejiSThaiH krILumadbhirvarSiSThebhirbhAnubhirnakSati dyAm ||

hk transliteration