Rig Veda

Progress:1.1%

स्व॒ना न यस्य॒ भामा॑स॒: पव॑न्ते॒ रोच॑मानस्य बृह॒तः सु॒दिव॑: । ज्येष्ठे॑भि॒र्यस्तेजि॑ष्ठैः क्रीळु॒मद्भि॒र्वर्षि॑ष्ठेभिर्भा॒नुभि॒र्नक्ष॑ति॒ द्याम् ॥ स्वना न यस्य भामासः पवन्ते रोचमानस्य बृहतः सुदिवः । ज्येष्ठेभिर्यस्तेजिष्ठैः क्रीळुमद्भिर्वर्षिष्ठेभिर्भानुभिर्नक्षति द्याम् ॥

sanskrit

The flames of whom, radiant, vast, bright-shining, go roaring like the winds; who covers the sky withmost excellent, most lustrous, most sportive and most mighty rays.

english translation

sva॒nA na yasya॒ bhAmA॑sa॒: pava॑nte॒ roca॑mAnasya bRha॒taH su॒diva॑: | jyeSThe॑bhi॒ryasteji॑SThaiH krILu॒madbhi॒rvarSi॑SThebhirbhA॒nubhi॒rnakSa॑ti॒ dyAm || svanA na yasya bhAmAsaH pavante rocamAnasya bRhataH sudivaH | jyeSThebhiryastejiSThaiH krILumadbhirvarSiSThebhirbhAnubhirnakSati dyAm ||

hk transliteration