Rig Veda

Progress:0.9%

कृ॒ष्णां यदेनी॑म॒भि वर्प॑सा॒ भूज्ज॒नय॒न्योषां॑ बृह॒तः पि॒तुर्जाम् । ऊ॒र्ध्वं भा॒नुं सूर्य॑स्य स्तभा॒यन्दि॒वो वसु॑भिरर॒तिर्वि भा॑ति ॥ कृष्णां यदेनीमभि वर्पसा भूज्जनयन्योषां बृहतः पितुर्जाम् । ऊर्ध्वं भानुं सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ॥

sanskrit

When he has overcome the dark departing (night) by his radiance, then, begetting the damsel, thedaughter of the great father, he shines in his course with the treasures of heaven, establishing above the light ofthe sun.

english translation

kR॒SNAM yadenI॑ma॒bhi varpa॑sA॒ bhUjja॒naya॒nyoSAM॑ bRha॒taH pi॒turjAm | U॒rdhvaM bhA॒nuM sUrya॑sya stabhA॒yandi॒vo vasu॑bhirara॒tirvi bhA॑ti || kRSNAM yadenImabhi varpasA bhUjjanayanyoSAM bRhataH piturjAm | UrdhvaM bhAnuM sUryasya stabhAyandivo vasubhiraratirvi bhAti ||

hk transliteration