Rig Veda

Progress:0.7%

विश्वे॑षां॒ ह्य॑ध्व॒राणा॒मनी॑कं चि॒त्रं के॒तुं जनि॑ता त्वा ज॒जान॑ । स आ य॑जस्व नृ॒वती॒रनु॒ क्षा स्पा॒र्हा इष॑: क्षु॒मती॑र्वि॒श्वज॑न्याः ॥ विश्वेषां ह्यध्वराणामनीकं चित्रं केतुं जनिता त्वा जजान । स आ यजस्व नृवतीरनु क्षा स्पार्हा इषः क्षुमतीर्विश्वजन्याः ॥

sanskrit

The progenitor has engendered you the chief of all sacrifices, variegated, illuminating (all); do youoffer (to the gods) the desirable all- sustaining praise-accompanied viands growing upon man-occupied earth.

english translation

vizve॑SAM॒ hya॑dhva॒rANA॒manI॑kaM ci॒traM ke॒tuM jani॑tA tvA ja॒jAna॑ | sa A ya॑jasva nR॒vatI॒ranu॒ kSA spA॒rhA iSa॑: kSu॒matI॑rvi॒zvaja॑nyAH || vizveSAM hyadhvarANAmanIkaM citraM ketuM janitA tvA jajAna | sa A yajasva nRvatIranu kSA spArhA iSaH kSumatIrvizvajanyAH ||

hk transliteration

यं त्वा॒ द्यावा॑पृथि॒वी यं त्वाप॒स्त्वष्टा॒ यं त्वा॑ सु॒जनि॑मा ज॒जान॑ । पन्था॒मनु॑ प्रवि॒द्वान्पि॑तृ॒याणं॑ द्यु॒मद॑ग्ने समिधा॒नो वि भा॑हि ॥ यं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान । पन्थामनु प्रविद्वान्पितृयाणं द्युमदग्ने समिधानो वि भाहि ॥

sanskrit

Do you, Agni, whom the earth and heaven, whom the waters, whom Tvaṣṭā, the glorious creator,engendered, who are cognizant of the path, the road of the Pitṛs, shine brilliantly, being kindled.

english translation

yaM tvA॒ dyAvA॑pRthi॒vI yaM tvApa॒stvaSTA॒ yaM tvA॑ su॒jani॑mA ja॒jAna॑ | panthA॒manu॑ pravi॒dvAnpi॑tR॒yANaM॑ dyu॒mada॑gne samidhA॒no vi bhA॑hi || yaM tvA dyAvApRthivI yaM tvApastvaSTA yaM tvA sujanimA jajAna | panthAmanu pravidvAnpitRyANaM dyumadagne samidhAno vi bhAhi ||

hk transliteration