Rig Veda

Progress:0.7%

विश्वे॑षां॒ ह्य॑ध्व॒राणा॒मनी॑कं चि॒त्रं के॒तुं जनि॑ता त्वा ज॒जान॑ । स आ य॑जस्व नृ॒वती॒रनु॒ क्षा स्पा॒र्हा इष॑: क्षु॒मती॑र्वि॒श्वज॑न्याः ॥ विश्वेषां ह्यध्वराणामनीकं चित्रं केतुं जनिता त्वा जजान । स आ यजस्व नृवतीरनु क्षा स्पार्हा इषः क्षुमतीर्विश्वजन्याः ॥

sanskrit

The progenitor has engendered you the chief of all sacrifices, variegated, illuminating (all); do youoffer (to the gods) the desirable all- sustaining praise-accompanied viands growing upon man-occupied earth.

english translation

vizve॑SAM॒ hya॑dhva॒rANA॒manI॑kaM ci॒traM ke॒tuM jani॑tA tvA ja॒jAna॑ | sa A ya॑jasva nR॒vatI॒ranu॒ kSA spA॒rhA iSa॑: kSu॒matI॑rvi॒zvaja॑nyAH || vizveSAM hyadhvarANAmanIkaM citraM ketuM janitA tvA jajAna | sa A yajasva nRvatIranu kSA spArhA iSaH kSumatIrvizvajanyAH ||

hk transliteration