Rig Veda

Progress:0.8%

यं त्वा॒ द्यावा॑पृथि॒वी यं त्वाप॒स्त्वष्टा॒ यं त्वा॑ सु॒जनि॑मा ज॒जान॑ । पन्था॒मनु॑ प्रवि॒द्वान्पि॑तृ॒याणं॑ द्यु॒मद॑ग्ने समिधा॒नो वि भा॑हि ॥ यं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान । पन्थामनु प्रविद्वान्पितृयाणं द्युमदग्ने समिधानो वि भाहि ॥

sanskrit

Do you, Agni, whom the earth and heaven, whom the waters, whom Tvaṣṭā, the glorious creator,engendered, who are cognizant of the path, the road of the Pitṛs, shine brilliantly, being kindled.

english translation

yaM tvA॒ dyAvA॑pRthi॒vI yaM tvApa॒stvaSTA॒ yaM tvA॑ su॒jani॑mA ja॒jAna॑ | panthA॒manu॑ pravi॒dvAnpi॑tR॒yANaM॑ dyu॒mada॑gne samidhA॒no vi bhA॑hi || yaM tvA dyAvApRthivI yaM tvApastvaSTA yaM tvA sujanimA jajAna | panthAmanu pravidvAnpitRyANaM dyumadagne samidhAno vi bhAhi ||

hk transliteration