Rig Veda

Progress:16.0%

ए॒वा हि मां त॒वसं॑ व॒र्धय॑न्ति दि॒वश्चि॑न्मे बृह॒त उत्त॑रा॒ धूः । पु॒रू स॒हस्रा॒ नि शि॑शामि सा॒कम॑श॒त्रंय हि मा॒ जनि॑ता ज॒जान॑ ॥ एवा हि मां तवसं वर्धयन्ति दिवश्चिन्मे बृहत उत्तरा धूः । पुरू सहस्रा नि शिशामि साकमशत्रंम हि मा जनिता जजान ॥

sanskrit

(Indra speaks). Since (your laudations) thus increase my strength, (let the praise of me) who ammighty, (rise) even higher than the heavens. I destroy at once many thousand (of foes), for the genitive rator (of all)has engendered me without an enemy.

english translation

e॒vA hi mAM ta॒vasaM॑ va॒rdhaya॑nti di॒vazci॑nme bRha॒ta utta॑rA॒ dhUH | pu॒rU sa॒hasrA॒ ni zi॑zAmi sA॒kama॑za॒traMya hi mA॒ jani॑tA ja॒jAna॑ || evA hi mAM tavasaM vardhayanti divazcinme bRhata uttarA dhUH | purU sahasrA ni zizAmi sAkamazatraMma hi mA janitA jajAna ||

hk transliteration

ए॒वा हि मां त॒वसं॑ ज॒ज्ञुरु॒ग्रं कर्म॑न्कर्म॒न्वृष॑णमिन्द्र दे॒वाः । वधीं॑ वृ॒त्रं वज्रे॑ण मन्दसा॒नोऽप॑ व्र॒जं म॑हि॒ना दा॒शुषे॑ वम् ॥ एवा हि मां तवसं जज्ञुरुग्रं कर्मन्कर्मन्वृषणमिन्द्र देवाः । वधीं वृत्रं वज्रेण मन्दसानोऽप व्रजं महिना दाशुषे वम् ॥

sanskrit

Since, Indra, the gods have known me to be powerful, fierce in every act, the showerer (of oblations);exulting I have slain Vṛtra with your thunderbolt, and by my might have opened the clouds for the donor (of oblations).

english translation

e॒vA hi mAM ta॒vasaM॑ ja॒jJuru॒graM karma॑nkarma॒nvRSa॑Namindra de॒vAH | vadhIM॑ vR॒traM vajre॑Na mandasA॒no'pa॑ vra॒jaM ma॑hi॒nA dA॒zuSe॑ vam || evA hi mAM tavasaM jajJurugraM karmankarmanvRSaNamindra devAH | vadhIM vRtraM vajreNa mandasAno'pa vrajaM mahinA dAzuSe vam ||

hk transliteration

दे॒वास॑ आयन्पर॒शूँर॑बिभ्र॒न्वना॑ वृ॒श्चन्तो॑ अ॒भि वि॒ड्भिरा॑यन् । नि सु॒द्र्वं१॒॑ दध॑तो व॒क्षणा॑सु॒ यत्रा॒ कृपी॑ट॒मनु॒ तद्द॑हन्ति ॥ देवास आयन्परशूँरबिभ्रन्वना वृश्चन्तो अभि विड्भिरायन् । नि सुद्र्वं दधतो वक्षणासु यत्रा कृपीटमनु तद्दहन्ति ॥

sanskrit

The gods came, they bare their axes, clearing the woods, they came with men in front of the waters;depositing (the tree) of good wood in the belly (of the river); where the underwood (is), they burnt it up.

english translation

de॒vAsa॑ Ayanpara॒zU~ra॑bibhra॒nvanA॑ vR॒zcanto॑ a॒bhi vi॒DbhirA॑yan | ni su॒drvaM1॒॑ dadha॑to va॒kSaNA॑su॒ yatrA॒ kRpI॑Ta॒manu॒ tadda॑hanti || devAsa AyanparazU~rabibhranvanA vRzcanto abhi viDbhirAyan | ni sudrvaM dadhato vakSaNAsu yatrA kRpITamanu taddahanti ||

hk transliteration

श॒शः क्षु॒रं प्र॒त्यञ्चं॑ जगा॒राद्रिं॑ लो॒गेन॒ व्य॑भेदमा॒रात् । बृ॒हन्तं॑ चिदृह॒ते र॑न्धयानि॒ वय॑द्व॒त्सो वृ॑ष॒भं शूशु॑वानः ॥ शशः क्षुरं प्रत्यञ्चं जगाराद्रिं लोगेन व्यभेदमारात् । बृहन्तं चिदृहते रन्धयानि वयद्वत्सो वृषभं शूशुवानः ॥

sanskrit

(Vasukra speaks). The hare graps the assailing beast of prey; with a clod of clay I cleave the distant(mountain); I can compel the great to submit to the small; swelling (with courage) the calf attacks the bull.

english translation

za॒zaH kSu॒raM pra॒tyaJcaM॑ jagA॒rAdriM॑ lo॒gena॒ vya॑bhedamA॒rAt | bR॒hantaM॑ cidRha॒te ra॑ndhayAni॒ vaya॑dva॒tso vR॑Sa॒bhaM zUzu॑vAnaH || zazaH kSuraM pratyaJcaM jagArAdriM logena vyabhedamArAt | bRhantaM cidRhate randhayAni vayadvatso vRSabhaM zUzuvAnaH ||

hk transliteration

सु॒प॒र्ण इ॒त्था न॒खमा सि॑षा॒याव॑रुद्धः परि॒पदं॒ न सिं॒हः । नि॒रु॒द्धश्चि॑न्महि॒षस्त॒र्ष्यावा॑न्गो॒धा तस्मा॑ अ॒यथं॑ कर्षदे॒तत् ॥ सुपर्ण इत्था नखमा सिषायावरुद्धः परिपदं न सिंहः । निरुद्धश्चिन्महिषस्तर्ष्यावान्गोधा तस्मा अयथं कर्षदेतत् ॥

sanskrit

The hawk has fastened her claw in heaven; a lion confined (in a cage) plural ces one foot over the otheṛAs a captive buffalo (is) thirsty, (so) Indra thirsted for the Soma, Ga-yatrī brought it to him easily (from heaven).

english translation

su॒pa॒rNa i॒tthA na॒khamA si॑SA॒yAva॑ruddhaH pari॒padaM॒ na siM॒haH | ni॒ru॒ddhazci॑nmahi॒Sasta॒rSyAvA॑ngo॒dhA tasmA॑ a॒yathaM॑ karSade॒tat || suparNa itthA nakhamA siSAyAvaruddhaH paripadaM na siMhaH | niruddhazcinmahiSastarSyAvAngodhA tasmA ayathaM karSadetat ||

hk transliteration